________________
660
धातुरत्नाकर तृतीय भाग ९१५ रमि (रम्) क्रीडायाम्।
९१७ यजी (यज्) देवपूजासंगतिकरणदानेषु। १ रंरम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ यायज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ रंरम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ यायज्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ रंरम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ३ यायज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै।
यामहै। ४ अरंरम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अयायज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि।
यामहि। ५ अरंरमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ५ अयायजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि महि।
वहि, महि। ६ रंरमामास सतुः सुः सिथ सथुः स स सिव सिम । ६ यायजामास सतुः सुः सिथ सथुः स स सिव सिम रंरमाञ्चके रंरमाम्बभूव ।।
यायजाम्बभूव यायजाञ्चके। ७ रंरमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ यायजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ रंरमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे।
८ यायजिता"रौर:.से साथे ध्वे. हे स्वहे स्महे। ९ रंरमिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे , ९ यायजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे ष्यामहे।
ष्यामहे। १० अरंरमिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अयायजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि। ९१६ षहि (सह्) मर्षणे।
९१८ वेंग् (वे) तन्तुसंताने। ओ३ ४७ वद्रूपाणि। १ सासह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे।
९१९ व्यंग (व्ये) संवरणे। २ सासह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।
| १ वेवीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ सासह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ।
२ वेवीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै।
३ वेवीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ असासह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि
यामहै। यामहि ।
४ अवेवीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ असासहिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, ढ्वम्
यामहि। षि ष्वहि, महि।
५ अवेवीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ढ्वम् ध्वम् ६ सासहाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्वहि. महि।। सासहाञ्चके सासहामास ।
६ वेवीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ७ सासहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वेवीयाम्बभूव वेवीयामास । वहि, महि।
| ७ वेवीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि ८ सासहिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे ।
महि। २ सामरिष्यते येते ष्यन्ते ष्यसे येथे ष्य ध्ये व्यावहे । ८ वेवायिता" रा रः, से साथ ध्व, हे स्वहे स्महे। ष्यामहे ।
९ वेवीयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे
ष्यामहे। १० असासहिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये
| १० अवेवीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ध्यावहि ष्यामहि।
ष्यावहि ष्यामहि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org