SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ यन्तप्रक्रिया (भ्वादिगण ) ९२० हवेंग् (हूवे) स्पर्द्धाशब्दयोः । १ जोहूयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जोहूयेत याताम् रन्, थाः याथाम् ध्वम् य वहि महि । ३ जोहूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अजोहूयत येताम् यन्त, यथा: येथाम् यध्वम् ये यावहि यामहि । ५ अजोहूयिष्ट षाताम् पत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, दवम् पि ष्वहि ष्महि । ६ जोहूयामास सतुः सुः सिथ सथुः स स सिव सिम जोयाञ्चक्रे जोहूयाम्बभूव । ७ जोहूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् द्वम् य वहि महि । ८ जोहूयिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ जोहूयिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अजोहूयिष्यत प्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि प्यामहि । ९२१ डुवपिं (वप्) बीजसंताने । १ वावप्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावप्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ वावप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यैयावहै यामहै। ४ अवावयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ६ वावपामास सतुः सुः सिथ सधुः स स सिव सिम वावपाञ्चक्रे वावपाम्बभूव । ७ वावपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् वम् य वहि महि । ८ वावपिता" रौ से साथे ध्वे, हे स्वहे स्महे । र:, ९ वावपिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावपिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International ९२२ वहीं (वह) प्रापणे। १ वावयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ वावह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अवावयत येताम् यः ययाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवावहिष्ट षाताम् षत, ष्ठाः षाथाम् वम् ध्वम्, द्वम् षि ष्वहि ष्महि । ६ वावहाम्बभूव जतुः वुः, विथ वधु व व विव विम, वावहाञ्चक्रे वावहामास । ७ वावहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वभ् य वहि, महि । 661 ८ वावहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावहिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहं ष्यामहे । १० अवावहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये ष्यावहि ष्यामहि । १ २ ३ ५ ५ अवावपिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम्, ढ्वम् ध्वम् षि ष्वहि ष्महि । ९२३ ट्वोश्व (श्वि) गतिवृद्धयोः । शेश्वीयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शेश्वीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शेश्वीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ४ अशेश्वीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अशेश्वीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ६ शेश्वीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे शेश्वीयाम्बभूव शेश्वीयामास । ७ शेश्वीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ शेश्वीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेश्वीयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशेश्वीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । पक्षे शोशूयते । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy