SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ 662 ९२४ वद (वद्) व्यक्तायां वाचि । १ वावद्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावद्येत याताम् रन् था: याथाम् ध्वम्, य वहि महि । ३ वावद्यताम् वेताम् यन्ताम्, यस्व येथाम् यध्वम्, याव यामहै। ४ अबाबत येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि । ५ अवावदिष्ट पाताम् षत ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ बावदामास सतुः सु सिथ सथुः स स सिव सिम वावदाम्बभूव वावदाञ्चक्रे । ७ वावदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ८ वावदिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ वावदिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवावदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ५ अवावसिष्ट पाताम् पत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, द्वम् ष ष्वहि ष्महि । ६ वावसामास सतुः सुः सिथ सधुः स स सिव सिम वावसाम्बभूव वावसाञ्चक्रे । ७ वावसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि महि ८ वावसिता" रौर से साधे ध्ये, हे स्वहे स्महे । ९ वावसिष्यते प्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे च्यामहे । १० अवावसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि प्यामहि । धातुरत्नाकर तृतीय भाग ९२६ घटिष् (घट्) चेष्टायाम्। १ जाघयते येते यन्ते, यसे येथे यध्ये, ये यावहे यामहे । २ जाघट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाघयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्.. यैयावहै यामहै। ९२५ वसं (वस्) निवासे । १ वावस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावस्थेत याताम् रन्, थाः याथाम् ध्वम्, य बहि महि ३ वावस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहे । ४ अवावस्यत येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि । ४ अचाक्षयत येताम् यन्त, यथा येथाम् यध्वम्, ये यावहि यामहि । ५ अचाक्षञ्जिष्ट पाताम् षत ष्ठाः षाथाम् इदवम् ध्वम्, षि - ष्वहि ष्महि । ६ चाक्षञ्जाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे चाक्षजाम्बभूव चाक्षजामास । Jain Education International ४ अजाघद्यत येताम् यन्त, यथा येथाम् यध्वम् ये यावहि यामहि । ५ अजाघटिष्ट षाताम् षत ष्ठाः षाथाम् इदवम् ध्वम् षि हि ष्महि । 2 ६ जाघटाम्बभूव वतुः बु, विथ वधु व व विव विम, जाघटाञ्चक्रे जाघटामास । ७ जाघटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ८ जाघटिता" रौ र:. से साधे ध्वे, हे स्वहे स्महे । ९ जाघटिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये घ्यावहे यामहे । १० अजाघटिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ९२७ क्षजुड् (क्षा) गतिदानयोः । चाक्षञ्ज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चाक्षञ्ज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि चाक्षञ्ज्यताम् येताम् यन्ताम् यस्व येथाम् यध्वम्,, यावहै याम है। यै १ २ ३ ७ चाक्षञ्जिषीष्ट यास्ताम् रन्, ष्ठा यास्थाम् ध्वम् य वहि, महि । ८ चाक्षञ्जिता " रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ चाक्षञ्जिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे च्यामहे । १० अचाक्षञ्जिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये व्यावहि प्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy