SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 663 मामहा ९२८ व्यथिष् (व्यथ्) भयचलनयोः। ९३० म्रदिष् (मृद्) मर्दने। १ वाव्यथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ माम्रयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वाव्यथ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ मामधेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ वाव्यथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ माम्रद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यावहै यामहै। यामहै। ४ अवाव्यथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अमाम्रद्यत येताम् यन्त. यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अवाव्यथिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अमाम्रदिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि ध्वहि, महि। __ष्वहि, महि। ६ वाव्यथामास सतुः सः सिथ सथः स स सिव सिम | ६ माम्रदाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, वाव्यथाम्बभूव वाव्यथाञ्चके । __माम्रदाञ्चक्रे मामदामास । ७ माम्रदिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ७ वाव्यथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | '| ८ माप्रदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। महि। ९ माम्रदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ वाव्यथिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ वाव्यथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अमाप्रदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये प्यामहे। ष्यावहि ष्यामहि। १० अवाव्यथिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९३१ स्खदिष् (स्खद्) स्खदने। घ्यावहि ष्यामहि। १ चास्खद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ९२९ प्रथिष् (प्रथ्) प्रख्याने। २ चास्खद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। १ पाप्रथ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | ३ चास्खद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै २ पाप्रथ्येत याताम् रन, था: याथाम ध्वम. य वहि महि। यावहै यामहै। ३ पाप्रथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | ४ अचास्खद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। ४ अपाप्रथ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ५ अचास्खदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि। वहि, ष्महि। ५ अपाप्रथिष्ट षाताम् षत, ष्ठाः षाथाम् इढवम ध्वम, षि ६ चास्खदाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढवे के कृवहे कमहे ष्वहि, महि। चास्खदाम्बभूव चास्खदामास । ६ पाप्रथाचक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ७ चास्खदिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् य वहि, महि। पाप्रथाम्बभूव पाप्रथामास । ८ चास्खदिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ७ पाप्रथिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | | ९ चास्खदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ पाप्रथिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ पाप्रथिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | १० अचास्वदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अपाप्रथिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ध्ये ९३२ कटुङ् (कन्द्) वैकुव्ये। कदु २८७ वद्रूपाणि। ष्यावहि ष्यामहि। ९३३ ऋदुङ् (क्रन्द्) वैकव्ये। ऋदु २८८ वद्रूपाणि। यामहि। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy