SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ 488 १८५ कुटु (कुण्ट्) वैकल्ये । १ चोकुण्ट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चोकुण्ट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चोकुण्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । १८७ चुट (चुट्) अल्पीभावे । १ २ चोचुट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोचुट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चोचुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है । यै ४ ४ अचोकुण्ट्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । अचोचुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अचोकुण्टिष्ट षांताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चोकुण्टामास सतुः सु सिथ सथुः स स सिव सिम चोकुण्टाञ्चक्रे चोकुण्टाम्बभूव । ७ चोकुण्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोकुण्टिता " रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ चोकुण्टिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । ये १० अचोकुण्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । १८६ मुट (मुट्) प्रमर्दने । १ मोमुयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ मोमुद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ मोमुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै । यावहै ४ अमोमुद्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अमोमुटिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि वहि ष्महि । ६ मोमुटामास सतुः सुः सिथ सथुः स स सिव सिम मोटा मोटाम्बभूव । ७ मोमुटिपीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ मोमुटिता "रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मोमुटिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अमोमुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । Jain Education International धातुरत्नाकर तृतीय भाग ५ अचोचुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि । ६ चोचुटाम्बभूव वतुः वुः, विथ वधु व व विव विम, चोचुटाञ्चक्रे चोचुटामास । ७ चोचुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । चोचुटिता" रौर:, से साधे ध्वे, हे स्वहे स्महे । ८ ९ चोचुटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे महे । १० अचोचुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १८८ चुटु (चुण्ट्) अल्पीभावे । १ चोचुण्ट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । चोचुण्ट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | २ ३ चोचुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अचोचुण्ट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ आचोचुण्टिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चोचुण्टाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे चोचुण्टाम्बभूव चोचुण्टामास । ७ चोचुण्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चोचुण्टिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चोचुण्टिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचोचुष्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy