________________
यडन्तप्रक्रिया (भ्वादिगण )
१८९ वटु (वण्ट्) विभाजने ।
१ वावण्ट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ वावण्ट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ वावण्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है।
४ अवावण्ट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ आवावण्टिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि वहि ष्महि ।
६ वावण्टाञ्चक्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे वावण्टाम्बभूव वावण्टामास ।
७ वावण्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ।
८ वावण्टिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे ।
९ वावण्टिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे ।
१० अवावण्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१९० रुटु (रुण्ट्) स्तेये ।
१ रोरुण्ट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रोरुण्ट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ रोरुण्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहैं यामहै।
यै
४ अरोरुण्ट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
षि
५ आरोरुण्टिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष्वहि ष्महि ।
६ रोरुण्टाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे रोरुण्टाम्बभूव रोरुण्टामास ।
७ रोरूण्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रोरूण्टिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
९ रोरूण्टिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे घ्यामहे ।
ये
१० अरोरुण्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, घ्यावहि ष्यामहि ।
Jain Education International
489
१९१ लुटु (लुण्ट्) स्तेये ।
१ लोलुण्ट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लोलुण्ट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लोलुण्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है।
४ अलोलुपट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ आलोलुण्टिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि ।
६ लोलुण्टाञ्चक्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे लोलुण्टाम्बभूव लोलुण्टामास ।
७ लोलुण्टिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ।
८ लोलुण्टिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ लोलुण्टिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अलोलुण्टिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि T
१९२ स्फट (स्फट्) विशरणे ।
१
२
पास्फाट्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । पास्फाट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पास्फाट्द्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है।
४
अपास्फाट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अपास्फाटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि वहि ष्महि ।
६ पास्फाटाम्बभूव वतुः वुः, विथ वधु व व विव विम, पास्फाटाञ्चक्रे पास्फाटामास ।
७ पास्फाटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि ।
८ पास्फाटिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।
९ पास्फाटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अपास्फाटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
अत्र स्फट-स्थाने स्फट् इति बोध्यम् ।
For Private & Personal Use Only
www.jainelibrary.org