SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ 490 धातुरत्नाकर तृतीय भाग १९३ स्फुट (स्फुट) विशरणे। १९५ रट (रट्) परिभाषणे। १ पोस्फुट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पोस्फुट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रारट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ पोस्फुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ रारट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यावहै यामहै । यामहै। ४ अपोस्फुट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अरारट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि । ५ अपोस्फुटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ५ अरारटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ६ पोस्फुटामास सतुः सुः सिथ सथुः स स सिव सिम | पोस्पुटाञ्चक्रे पोस्फुटाम्बभूव । ६ रारटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ पोस्फुटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | रारटाञ्चके रारटामास । महि। ७ रारटिषीष्ट यास्ताम रन, ष्ठाः यास्थाम ध्वम य वहि. महि। ८ पोस्फुटिता "रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ रारटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पोस्फुटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | रारटिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये व्यावहे प्यामहे । ष्यामहे । १० अपोस्फुटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अरारटिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १९४ लट (लट्) बाल्ये। १९६ रठ (र) परिभाषणे। १ लालट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ रारठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ लालट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रारठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ लालट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ रारठ्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै यावहै यावहै यामहै । यामहै। ४ अलालट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अरारठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि । अलालटिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, षि ५ अरारठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ लालटामास सतुः सुः सिथ सथुः स स सिव सिम | ६ रारठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे लालटाञ्चक्रे लालटाम्बभूव । रारठाम्बभूव रारठामास । ७ लालटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ रारठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ लालटिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ रारठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ९ लालटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ रारठिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ध्यामहे । १० अलालटिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अरारठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy