SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 491 १९७ पठ (प) व्यक्तायां वाचि। १९९ मठ (म) मदनिवासयोश्च। १ पापठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ मामठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। पापठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | २ मामठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पापठ्यताम् येताम् यन्ताम, यस्व येथाम यध्वम..यै यावहै | ३ मामठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहै। ४ अपापठ्यत येताम् यन्त, यथाः येथाम यध्वम, ये यावद्धि | ४ अमामठ्यत येताम् यन्त, यथाः येथाम् यध्वम. ये यावहि यामहि । यामहि । ५ अमामठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अपापठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि __ष्वहि, महि। प्वहि, महि। ६ मामठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ६ पापठाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ____ मामठाम्बभूव मामठामास । पापठाञ्चक्रे पापठामास । ७ मामठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ पापठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ मामठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ पापठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ मामठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये व्यावहे ९ पापठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ___ष्यामहे । ष्यामहे । १० अमामठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपापठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १९८ वठ (वठ्) स्थौल्ये। २०० कठ (क) कृच्छ्रजीवने। | १ चाकठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ वावठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाकठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ वावठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ चाकठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ वावठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ___ यावहै यामहै। यावहै यामहै। ४ अचाकठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अवावठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अचाकठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अवावठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ष्वहि, महि। ष्वहि, ष्महि। ६ वावठाञ्चके क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे ६ चाकठाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चाकठाञ्चक्रे चाकठामास । वावठाम्बभूव वावठामास । ७ वावठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि।। ७ चाकठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ वावठिता" रौर:, से साथे ध्वे, हे स्वहे स्महे । ८ चाकठिता'" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ वावठिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे | ९ चाकठिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अवावठिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अचाकठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy