SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ 492 २०१ हठ (हठ्) बलात्कारे। १ जाहठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाहठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाहठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। यावहै ४ अजाहठ्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अजाहठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ जाहठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे जाहठाम्बभूव जाहठामास । ७ जाहठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाहठिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जाहठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाहठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । Jain Education International २०३ लुठ (लुठ्) उपघाते । १ लोलुठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लोलुठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ लोलुठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। धातुरत्नाकर तृतीय भाग ४ अलोलुठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अलोलुठिष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, ष ष्वहि ष्महि । ६ लोलुठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे क्रे कृवहे कृमहे लोलुठाम्बभूव लोलुठामास । २०२ रुठ (रुट्) उपघाते । १ रोरुठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रोरुठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । १३ रोरुव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ४ अरोरुठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अरोरुठिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि प्वहि ष्महि । ६ रोरुठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे रोरुठाम्बभूव रोरुठामास । ७ रोरुठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रोरुठिता" रौ से साथे ध्वे, हे स्वहे स्महे । र:, ९ रोरुठिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अरोरुठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि । ७ लोलुठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लोलुठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लोलुठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलोलुठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । २०४ पिठ् (पिठ्) हिंसासंक्लेसनयोः । १ पेपिठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । पेपिठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पेपिठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। २ ४ अपेपिठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अपेपिठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ पेपिठाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, पेपिठाञ्चक्रे पेपिठामास । ७ पेपिठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पेपिठिता " रौ रः, से साथे ध्वे. हे स्वहे स्महे । ९ पेपिठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपेपिठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy