________________
492
२०१ हठ (हठ्) बलात्कारे।
१ जाहठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ जाहठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाहठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै।
यावहै
४ अजाहठ्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि ।
५ अजाहठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि ।
६ जाहठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे जाहठाम्बभूव जाहठामास ।
७ जाहठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ जाहठिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ जाहठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अजाहठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि ।
Jain Education International
२०३ लुठ (लुठ्) उपघाते ।
१ लोलुठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ लोलुठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ लोलुठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है।
धातुरत्नाकर तृतीय भाग
४ अलोलुठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५ अलोलुठिष्ट षाताम् षत, ष्ठाः षाथाम् इ॒वम् ध्वम्, ष ष्वहि ष्महि ।
६ लोलुठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे क्रे कृवहे कृमहे लोलुठाम्बभूव लोलुठामास ।
२०२ रुठ (रुट्) उपघाते ।
१ रोरुठ्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ रोरुठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । १३ रोरुव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,,
यावहै
यामहै।
४ अरोरुठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
५
५ अरोरुठिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि प्वहि ष्महि ।
६ रोरुठाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे के कृवहे कृमहे रोरुठाम्बभूव रोरुठामास ।
७ रोरुठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ रोरुठिता" रौ से साथे ध्वे, हे स्वहे स्महे ।
र:,
९ रोरुठिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे ।
१० अरोरुठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि ।
७ लोलुठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ लोलुठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ लोलुठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अलोलुठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
२०४ पिठ् (पिठ्) हिंसासंक्लेसनयोः ।
१ पेपिठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । पेपिठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पेपिठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै।
२
४
अपेपिठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि ।
अपेपिठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि ।
६ पेपिठाम्बभूव वतुः वुः, विथ वधुः व, व विव विम, पेपिठाञ्चक्रे पेपिठामास ।
७ पेपिठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ पेपिठिता " रौ रः, से साथे ध्वे. हे स्वहे स्महे ।
९ पेपिठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अपेपिठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
For Private & Personal Use Only
www.jainelibrary.org