SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ महि। यडन्तप्रक्रिया (भ्वादिगण) 493 २०५ शठ (शल्) कैतवे च। २०७ कुठ (कुण्ठ्) आलस्ये च। १ शाशठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ चोकुण्ठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ शाशठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ चोकुण्ठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शाशठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ ३ चोकण्ठ्यताम् येताम् यन्ताम, यस्व येथाम् यध्वम., यै यावहै यामहै। यावहै यामहै। ४ अशाशठ्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि | ४ अचोकुण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि। ५ अशाशठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ५ अचोकुण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ___ष्वहि, माहे। प्वहि, महि। ६ चोकुण्ठामास सतुः सुः सिथ सथुः स स सिव सिम ६ शाशठाम्बभूव वतुः दुः, विथ वथुः व, व विव विम, चोकुण्ठाञ्चके चोकुण्ठाम्बभूव । शाशठाञ्चक्रे शाशठामास । ७ चोकुण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ शाशठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ८ शाशठिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । ८ चोकुण्ठिता "रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ शाशठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ चोकुण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अशाशठिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | १० अचोकुण्ठिष्यत ष्येताम् ष्यन्त, ध्यथाः ध्येथाम् ष्यध्वम्, ध्ये ष्यावहि घ्यामहि। ष्यावहि ष्यामहि। २०६ शुठ (शुल्) गतिप्रतीघाते। २०८ लुठु (लुण्ठ्) आलस्ये च। १ लोलण्ठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ शोशुठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोशुठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । २ लोलुण्ठ्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शोशुट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ लोलुण्ठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अशोशुठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि । ४ अलोलुण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि । ५ अशोशुठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ अलोलुण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि, महि। ष्वहि, महि। ६ शोशुठाम्बभूव वतुः दुः, विथ वथुः व, व विव विम. | ६ लोलुण्ठामास सतुः सुः सिथ सथुः स स सिव सिम शोशुठाञ्चक्रे शोशुठामास । लोलुण्ठाञ्चके लोलुण्ठाम्बभूव । ७ शोशुठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, । ७ लोलुण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ शोशुठिता "रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ लोलुण्ठिता "रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ शोशुठिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ९ लोलुण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अलोलुण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अशोशुठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy