SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ 494 धातुरत्नाकर तृतीय भाग महि। २०९ शुतु (शुण्ठ्) शोषणे। २११ पुडु (पुण्ड्) प्रमर्दने। १ शोशुण्ठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | १ पोपुण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ शोशुण्ठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ पोपुण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ शोशुण्ठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ पोपुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहे यामहै। ___यावहै यामहै। ४ अशोशुण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ४ अपोपुण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । | यामहि । ५ अशोशुण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् इवम् ध्वम्, षि | ५ अपोपुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि प्वहि, महि। ___ष्वहि, महि। ६ शोशुण्ठाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, | ६ पोपुण्डाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, __ पोपुण्डाञ्चके पोपुण्डामास । शोशुण्ठाचके शोशुण्ठामास । ७ पोपुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ शोशुण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | ८ पोपुण्डिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ शोशुण्ठिता'' रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पोपुण्डिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ शोशुण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ध्यामहे । | १० अपोपुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अशोशुण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ___ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। . २१२ मुडु (मुण्ड्) खण्डने च। २१० रुठु (रुण्ठ्) गतौ। १ मोमुण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रोरुण्ठ्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । २ मोमुण्ड्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ रोरुण्ठ्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। ३ मोमुण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ३ रोरुण्ठ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | यातहै यामहै। यावहै यामहै। ४ अमोमुण्ड्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि अरोरुण्ठ्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । यामहि । ५ अमोमुण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अरोरुण्ठिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि।। ष्वहि, महि। ६ मोमुण्डाञ्चक्रे क्राते क्रिरे कृषे काथे कृट्वे के कृवहे कृमहे रोरुण्ठाञ्चके क्राते क्रिरे कृषे क्राथे कढवे के कवहे कृमहे | मोमुण्डाम्बभूव मोमुण्डामास । रोरुण्ठाम्बभूव रोरुण्ठामास । ७ मोमुण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ रोरुण्ठिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ रोरुण्ठिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ।८ मोमण्डिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रोरुण्ठिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ मोमुण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे प्यामहे । ष्यामहे । १० अरोरुण्ठिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | १० अमोमुण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये घ्यावहि प्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy