SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 495 २१३ मडु (मण्ड्) भूषायाम्। २१५ शौड़ (शौड्) गर्वे। १ मामण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। । १ शोशौड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ मामण्ड्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ शोशोडयेत याताम रन. था: याथाम ध्वम य वहि महि। ३ मामण्ड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ३ शोशौड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यावहै यामहै। ४ अमामण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अशोशौड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अमामण्डिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि प्वहि, ष्महि । ५ अशोशौडिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ६ मामण्डामास सतुः सुः सिथ सथुः स स सिव सिम ___ष्वहि, महि। मामण्डाञ्चके मामण्डाम्बभूव । ६ शोशौडाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ७ मामण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, शोशौडाचक्रे शोशौडामास | महि। ७ शोशौडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ मामण्डिता"रौर:, से साथे ध्वे. हे स्वहे स्महे । महि। ९ मामण्डिष्यते ध्येते ष्यन्ते. ध्यसे येथे ष्यध्वे ष्ये व्यावहे | ८ शोशीडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । प्यामहे । ९ शोशौडिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । १० अमामण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ध्ये घ्यावहि ष्यामहि। १० अशोशौडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, प्ये ष्यावहि ष्यामहि। २१४ गडु (गण्ड्) बदनैकदेशे। २१६ यौड़ (यौड्) संबन्धे। १ जागण्ड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ जागण्येत याताम् रन, थाः याथाम ध्वम य वहि महि। । १ योयोड्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ जागण्ड्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै । २ योयोड्येत याताम् रन्, थाः याथाम् ध्वम, य वहि महि। यावहै यामहै। ३ योयौड्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै ४ अजागण्ड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अयोयौड्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अजागण्डिष्ट षाताम् षत, ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि । वहि, महि। ५ अयोयौडिष्ट षाताम् षत, ष्ठाः षाथाम् - ड्वम् ध्वम्, षि ६ जागण्डामास सतुः सुः सिथ सथुः स स सिव सिम ध्वहि, महि। जागण्डाञ्चके जागण्डाम्बभूव । ६ योयौडाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ जागण्डिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, योयौडाचक्रे योयौडामास । । ७ योयौडिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ जागण्डिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ८ योयौडिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ जागण्डिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ९ योयौडिष्यते ष्येते ष्यन्ते. ष्यसे येथे ष्यध्वे, ष्ये व्यावहे ध्यामहे । ष्यामहे । १० अजागण्डिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । १० अयोयौडिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये प्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy