SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (भ्वादिगण) 487 १८० पट (पट) गतौ। १८२ कट (कट) गतौ। १ पापट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ चाकट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ पापट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | २ चाकट्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ पापट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ चाकट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। यामहे । ४ अचाकट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अपापट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि । यामहि। ५ अचाकटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि अपापटिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढवम् ध्वम्, षि वहि महि। ष्वहि, महि। ६ चाकटाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ पापटामास सतुः सुः सिथ सथुः स स सिव सिम चाकटाञ्चक्रे चाकटामास । पापटाञ्चक्रे पापटाम्बभूव । ७ चाकटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ७ पापटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ चाकटिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ पापटिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चाकटिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ९ पापटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अचाकटिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अपापटिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १८३ कट (कण्टु) गतौ। ष्यावहि ष्यामहि। १ चाकण्ट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १८१ किट (किट) गतौ। २ चाकण्ट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ चेकिट्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। | ३ चाकण्ट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै २ चेकिट्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ चेकिट्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | ४ अचाकण्ट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि । ४ अचेकिट्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | ५ आचाकण्टिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि यामहि। ष्वहि, महि। ५ अचेकिटिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ६ चाकण्टाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ष्वहि, महि। चाकण्टाम्बभूव चाकण्टामास । चेकिटामास सतुः सुः सिथ सथुः स स सिव सिम चेकिटाञ्चके चेकिटाम्बभूव । महि। ७ चेकिटिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। । । चाकण्टिता"रौर. से साथे ध्वे. हे स्वहे स्महे । ८ चेकिटिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ चाकण्टिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये व्यावहे ९ चेकिटिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे । ष्यामहे । १० अचाकण्टिष्यत ष्येताम् ष्यन्त, ष्यथा: ष्येथाम् ष्यध्वम्, ष्ये १० अचेकिटिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १८४ कटै (कट) गतौ। १८२ कट वदूपाणि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy