SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ 486 ८७ दघु (दड्य्) पालने । १ दादय्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ दादय्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दादय्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । ४ अदादय्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अदादङ्घिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि ष्महि । १० अदादङ्घिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ६ दादङ्घामास सतुः सुः सिथ सथुः स स सिव सिम दादङ्घाञ्चक्रे दादङ्घाम्बभूव । ७ ७ दादङ्घिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि ८ दादङ्घिता ट रौ से साथे ध्वे, हे स्वहे स्महे । रः, ९ दादङ्घिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ६ शेशिञ्चिक्रे क्राते क्रिरे कृषे क्राथे कृदवे के कृवहे कृमहे शिङ्खिाम्बभूव शेशिङ्खिामास । ७ शेशिविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ शेशिद्धित्ताष्ट रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ शेशिङ्घिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अशेशिङ्घिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ ८८ शिघु (शिड्य्) आघ्राणे । १ शेशिड्य्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शेशिय्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ३ शेशिड्य्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ ४ अशेशिड्य्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अशेशिङ्घिष्ट पाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । Jain Education International ६ लालङ्घाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, लालङ्घाञ्चक्रे लालङ्घामास । लालङ्घिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । लालङ्घित्ताष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । लालङ्घिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अलालङ्गिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ८ ९ १ २ ३ 1 धातुरत्नाकर तृतीय भाग ८९ लघु (लड्य्) शोषणे । लालड्य्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । लालड्य्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । यै लालङ्घ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। अलालड्य्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अलालङ्घिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ि ष्वहि ष्महि । ९० शुच (शुच्) शोके । शोशुच्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । शोशुच्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । शोशुच्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है । शोशुच्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अशोशुचिष्ट षाताम् षत, ष्ठाः षाथाम् इद्द्वम् ध्वम्, षि वहि ष्महि । ६ शोशुचामास सतुः सुः सिथ सथुः स स सिव सिम शोशुचाञ्चक्रे शोशुचाम्बभूव । ७ शोशुचिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, महि । ८ शोशुचिता ष्ट रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शोशुचिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० अशोशुचिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । इसके आगे की धातुएँ संख्या ९१ से १७९ ग्रन्थ की पृष्ठ संख्या ७४९ से समाप्ति पर्यन्त दी गई हैं। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy