________________
42
१९५ पट (पट्) गतौ ।
१ पिपटिषति तः न्ति, सि थः थ, पिपटिषामि वः मः । २ पिपटिषेत् ताम् यु:, : तम् त, यम् व म । ३ पिपटिषतु/तात् ताम् न्तु : तात् तम् त, पिपटिषाणि व म । ४ अपिपटिष त् ताम् न् तम् त, म् अपिपटिषाव म। ५ अपिपटिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ पिपटिषामास सतुः सुः, सिथ सथुः स स सिव सिम, पिपटिषाञ्चकार पिपटिषाम्बभूव ।
७ पिपटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपटिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपटिषिष्यति तः न्ति, सि थः थ, पिपटिषिष्यामि वः मः । १० अपिपटिषिष्यत् ताम् न् : तम् त, म् अपिपटिषिष्याव म। १९६ इटि (इट्) गतौ ।
१ इटिटिषति तः न्ति, सि थः थ, इटिटिषामि वः मः । २ इटिटिषेत् ताम् यु:, : तम् त, यम् व म ।
३ इटिटिषतु/तात् ताम् न्तु, : तात् तम् त, इटिटिषाणि व म । ४ ऐटिटिष त् ताम् न् : तम् त, म् ऐटिटिषाव म।
५ ऐटिटिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
६ इटिटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, इटिटिषाञ्चकार इटिटिषामास ।
७ इटिटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म ।
८ इटिटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः ।
९ इटिटिषिष्यति तः न्ति, सि थः थ, इटिटिषिष्यामि वः मः ।
१० ऐटिटिषिष्यत् ताम् न् : तम् त, म् ऐटिटिषिष्याव म १९७ किट (किट) गतौ ।
१ चिकेटिषति तः न्ति, सि थः थ, चिकेटिषामि वः मः । २ चिकेटिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिकेटिषतु/तात् ताम् न्तु तात् तम् त, चिकेटिषाणि व
म।
४ अचिकेटिष त् ताम् न् : तम् त, म् अचिकेटिषाव म। ५ अचिकेटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म ।
Jain Education International
धातुरत्नाकर तृतीय भाग
६ चिकेटिषामास सतुः सुः, सिथ सथुः स स सिव सिम, चिकेटिषाञ्चकार चिकेटिषाम्बभूव ।
७ चिकेटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकेटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकेटिषिष्यति तः न्ति, सि थः थ चिकेटिषिष्यामि वः
मः ।
१० अचिकेटिषिष्यत् ताम् न् : तम् त, म् अचिकेटिषिष्याव म पक्षे चिकेस्थाने चिकि इति ज्ञेयम् । १९८ कटि (कट्) गतौ। कटे १७४ वद्रूपाणि ।
१९९ कटु (कण्ट्) गतौ ।
१ चिकण्टिषति तः न्ति, सि थः थ, चिकण्टिषामि वः मः । २ चिकण्टिषेत् ताम् यु:, : तम् त, यम् व म ।
३ चिकण्टिषतु /तात् ताम् न्तु : तात् तम् त, चिकण्टिषाणि व
म।
४ अचिकण्टिषत् ताम् न् : तम् त, म् अचिकण्टिषाव म । ५ अचिकण्टिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व
षिष्म ।
६ चिकण्टिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिकण्टिषाम्बभूव चिकण्टिषामास ।
७ चिकण्टिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकण्टिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकण्टिषिष्यति तः न्ति, सि थः थ, चिकण्टिषिष्या मि वः
मः ।
१० अचिकण्टिषिष्यत् ताम् न् : तम् त, म् अचिकण्टिया व
म।
-२०० कटै (कट्) गतौ। कटे १७४ वद्रूपाणि । २०१ कुटु (कुण्ट्) वैकल्ये ।
चुकुण्टिषति तः न्ति, सि थः थ, चुकुण्टिषामि वः मः । चुकुण्टिषेत् ताम् यु:, : तम् त, यम् व म ।
३ चुकुण्टिषतु /तात् ताम् न्तु तात् तम् त, चुकुण्टिषाणि व
म।
४ अचुकुण्टिष त् ताम् न् तम् त, म् अचुकुण्टिषाव म । ५ अचुकुण्टिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म ।
१
२
For Private & Personal Use Only
www.jainelibrary.org