SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ 42 १९५ पट (पट्) गतौ । १ पिपटिषति तः न्ति, सि थः थ, पिपटिषामि वः मः । २ पिपटिषेत् ताम् यु:, : तम् त, यम् व म । ३ पिपटिषतु/तात् ताम् न्तु : तात् तम् त, पिपटिषाणि व म । ४ अपिपटिष त् ताम् न् तम् त, म् अपिपटिषाव म। ५ अपिपटिषीत् षिष्टाम् षिषुः षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपटिषामास सतुः सुः, सिथ सथुः स स सिव सिम, पिपटिषाञ्चकार पिपटिषाम्बभूव । ७ पिपटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपटिषिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपटिषिष्यति तः न्ति, सि थः थ, पिपटिषिष्यामि वः मः । १० अपिपटिषिष्यत् ताम् न् : तम् त, म् अपिपटिषिष्याव म। १९६ इटि (इट्) गतौ । १ इटिटिषति तः न्ति, सि थः थ, इटिटिषामि वः मः । २ इटिटिषेत् ताम् यु:, : तम् त, यम् व म । ३ इटिटिषतु/तात् ताम् न्तु, : तात् तम् त, इटिटिषाणि व म । ४ ऐटिटिष त् ताम् न् : तम् त, म् ऐटिटिषाव म। ५ ऐटिटिषीत् षिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ इटिटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, इटिटिषाञ्चकार इटिटिषामास । ७ इटिटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ इटिटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ इटिटिषिष्यति तः न्ति, सि थः थ, इटिटिषिष्यामि वः मः । १० ऐटिटिषिष्यत् ताम् न् : तम् त, म् ऐटिटिषिष्याव म १९७ किट (किट) गतौ । १ चिकेटिषति तः न्ति, सि थः थ, चिकेटिषामि वः मः । २ चिकेटिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिकेटिषतु/तात् ताम् न्तु तात् तम् त, चिकेटिषाणि व म। ४ अचिकेटिष त् ताम् न् : तम् त, म् अचिकेटिषाव म। ५ अचिकेटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । Jain Education International धातुरत्नाकर तृतीय भाग ६ चिकेटिषामास सतुः सुः, सिथ सथुः स स सिव सिम, चिकेटिषाञ्चकार चिकेटिषाम्बभूव । ७ चिकेटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकेटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकेटिषिष्यति तः न्ति, सि थः थ चिकेटिषिष्यामि वः मः । १० अचिकेटिषिष्यत् ताम् न् : तम् त, म् अचिकेटिषिष्याव म पक्षे चिकेस्थाने चिकि इति ज्ञेयम् । १९८ कटि (कट्) गतौ। कटे १७४ वद्रूपाणि । १९९ कटु (कण्ट्) गतौ । १ चिकण्टिषति तः न्ति, सि थः थ, चिकण्टिषामि वः मः । २ चिकण्टिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिकण्टिषतु /तात् ताम् न्तु : तात् तम् त, चिकण्टिषाणि व म। ४ अचिकण्टिषत् ताम् न् : तम् त, म् अचिकण्टिषाव म । ५ अचिकण्टिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिकण्टिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम चिकण्टिषाम्बभूव चिकण्टिषामास । ७ चिकण्टिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ चिकण्टिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिकण्टिषिष्यति तः न्ति, सि थः थ, चिकण्टिषिष्या मि वः मः । १० अचिकण्टिषिष्यत् ताम् न् : तम् त, म् अचिकण्टिया व म। -२०० कटै (कट्) गतौ। कटे १७४ वद्रूपाणि । २०१ कुटु (कुण्ट्) वैकल्ये । चुकुण्टिषति तः न्ति, सि थः थ, चुकुण्टिषामि वः मः । चुकुण्टिषेत् ताम् यु:, : तम् त, यम् व म । ३ चुकुण्टिषतु /तात् ताम् न्तु तात् तम् त, चुकुण्टिषाणि व म। ४ अचुकुण्टिष त् ताम् न् तम् त, म् अचुकुण्टिषाव म । ५ अचुकुण्टिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । १ २ For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy