SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) मा । ५ अलुलुटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ विविटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, षिष्म। विविटिषाञ्चकार विविटिषामास । ६ लुलुटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ७ विविटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। लुलुटिषाञ्चकार लुलुटिषामास । ८ विविटिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ लुलुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ विविटिषिष्यति त: न्ति, सि थः थ, विविटिषिष्यामि वः ८ लुलुटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। मः। ९ लुलुटिषिष्यति त: न्ति, सि थः थ, लुलुटिषिष्यामि वः मः। | १० अविविटिषिष्यत् ताम् न्, : तम् त, म् अविविटिषिष्याव १० अलुलुटिषिष्यत् ताम् न्, : तम् त, म् अलुलुटिषिष्यान म। पक्षे लुलुटिस्थाने लुलोटिइति ज्ञेयम्। पक्षे विविटिस्थाने विवेटिइति ज्ञेयम्। १९१ चिट (चिट्) प्रेष्ये । १९३ हेट (हेट्) विबाधायाम् । १ जिहेटिषति त: न्ति, सि थ: थ, जिहेटिषामि वः मः। १ चिचिटिषति त: न्ति, सि थः थ, चिचिटिषामि वः मः। २ जिहेटिषेत् ताम् युः, : तम् त, यम् व म । २ चिचिटिषेत् ताम् युः, : तम् त, यम् व म । ३ जिहेटिषतु/तात् ताम् न्तु, : तात् तम् त, जिहेटिषाणि व म। ३ चिचिटिषतु/तात् ताम् न्तु, : तात् तम् त, चिचिटिषाणि व ४ अजिहेटिष त् ताम् न, : तम् त, म् अजिहेटिषाव म। मा ५ अजिहेटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अचिचिटिष त् ताम् न्, : तम् त, म् अचिचिटिषाव म। षिष्म। ५ अचिचिटिषीत षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ जिहेटिधामास सतुः सुः, सिथ सथुः स, स सिव सिम, पिष्म। जिहेटिषाञ्चकार जिहेटिषाम्बभूव । ६ चिचिटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | ७ जिहेटिष्यात स्ताम सः, : स्तम् स्त, सम् स्व स्म। चिचिटिषाशकार चिचिटिषाम्बभूव । ८ जिहेटिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ चिचिटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ जिहेटिषिष्यति त: न्ति, सि थ: थ, जिहेटिषिष्यामि वः मः। ८ चिचिटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अजिहेटिषिष्यत् ताम् न्, : तम् त, म् अजिहेटिषिष्याव म। २ चिचिटिषिष्यति त: न्ति. सि थः थ, चिचिटिषिष्यामि वः १९४ अट (अट्) गतौ । मः। १० अचिचिटिषिष्यत् ताम् न, : तम् त, म् अचिचिटिषिष्याव | १ अटिटिषति त: न्ति, सि थ: थ, अटिटिषामि वः मः। मा २ अटिटिषेत् ताम् युः, : तम् त, यम् व म । पक्षे चिचिटिस्थान चितेटिइति ज्ञेयम्। ३ अटिटिषतु/तात् ताम् न्तु, : तात् तम् त, अटिटिषाणि व म। १९२ विट (विट्) शब्दे । ४ आटिटिष त ताम् न्, : तम् त, म् आटिटिषाव म। ५ आटिटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ विविटिषति त: न्ति, सि थः थ, विविटिषामि वः मः। षिष्म। २ विविटिषेत् ताम् यु:, : तम् त, यम् व म । ६ अटिटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ३ विविटिषतु/तात् ताम् न्तु, : तात् तम् त, विविटिषाणि व अटिटिषाञ्चकार अटिटिषामास । | ७ अटिटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अविविटिष त् ताम् न्, : तम् त, म् अविविटिषाव म। ८ अटिटिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ५ अविविटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ९ अटिटिषिष्यति त: न्ति, सि थ: थ, अटिटिषिष्यामि वः मः। षिष्म। १० आटिटिषिष्यत् ताम् न्, : तम् त, म आटिटिषिष्याव म। मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy