SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ 40 ९ तितटिषिष्यति तः न्ति, सि थः थ, तितटिषिष्यामि वः मः । १० अतितटिषिष्यत् ताम् न् : तम् त, म् अतितटिषिष्याव म १८६ खट (खट्) का १ चिखटिषति तः न्ति, सि थः थ, चिखटिषामि वः मः । २ चिखटिषेत् ताम् यु:, : तम् त, यम् व म । ३ चिखटिषतु/तात् ताम् न्तु : तात् तम् त, चिखटिषाणि व म। ४ अचिखटिष त् ताम् न् : तम् त, म् अचिखटिषाव म। ५ अचिखटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ चिखटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, चिखटिषाञ्चकार चिखटिषाम्बभूव । ७ चिखटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ चिखटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ चिखटिषिष्यति तः न्ति, सि थः थ, चिखटिषिष्यामि वः मः । १० अचिखटिषिष्यत् ताम् न् : तम् त, म् अचिखटिषिष्याव म। १८७ पाट (नट्) नृत्तौ । १ निनटिषति तः न्ति, सि थः थ, निनटिषामि वः मः । २ निनटिपेत् ताम् यु:, : तम् त, यम् व म । ३ निनटिषतु/तात् ताम् न्तु तात् तम् त, निनटिषाणि व म। ४ अनिनटिष त् ताम् न् : तम् त, म् अनिनटिषाव म । ५ अनिनटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ निनटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, निर्नाटिषाञ्चकार निनटिषामास । ७ निनटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ निनटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ निनटिषिष्यति तः न्ति, सि थः थ, निनटिषिष्यामि वः मः । १० अनिनटिषिष्यत् ताम् न् : तम् त, म् अनिनटिषिष्याव म Jain Education International धातुरत्नाकर तृतीय भाग १८८ हट (हट) दीप्तौ । १ जिहटिषति तः न्ति, सि थः थ, जिहटिषामि वः मः । २ जिहटिषेत् ताम् यु:, : तम् त, यम् व म । ३ जिहटिषतु /तात् ताम् न्तु : तात् तम् त, जिहटिषाणि वम । ४ अजिहटिष त् ताम् न् : तम् त, म् अजिहटिषाव म। ५ अजिहटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ जिहटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, जिहटिषाञ्चकार जिहटिषाम्बभूव । ७ जिहटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ जिहटिषिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ जिहटिषिष्यति तः न्ति, सि थः थ, जिहटिषिष्यामि वः मः । १० अजिहटिषिष्यत् ताम् न् : तम् त, म् अजिहटिषिष्याव म । १८९ घट (सट्) अवयवे । १ सिसटिषति तः न्ति, सि थः थ, सिसटिषामि वः मः । २ सिसटिषेत् ताम् यु:, : तम् त, यम् व म । ३ सिसटिषतु /तात् ताम् न्तु म। ४ असिसटिष त् ताम् न् : तम् त, म् असिसटिषाव म। ५ असिसटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षष्व षिष्म । तात् तम् त, सिसटिषाणि व ६ सिसटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिसटिषाञ्चकार सिसटिषामास । ७ सिसटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८. सिसटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ सिसटिषिष्यति तः न्ति, सि थः थ, सिसटिषिष्यामि वः मः । १० असिसटिषिष्यत् ताम् न् : तम् त, म् असिसटिषिष्याव म। १९० लुट (लुट्) विलोटने । For Private & Personal Use Only १ लुलुटिषति तः न्ति, सि थः थ, लुलुटिषामि वः मः । २ लुलुटिषेत् ताम् यु:, : तम् त, यम् व म । ३ लुलुटिषतु /तात् ताम् न्तु, : तात् तम् त, लुलुटिषाणि व म। अलुलुटिष त् ताम् न् : तम् त, म् अलुलुटिषाव म। ४ www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy