SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) 43 ६ चुकुण्टिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, | १० अचुचुटिषिष्यत् ताम् न्, : तम् त, म् अचुचुटिषिष्याव म। चुकुण्टिषाञ्चकार चुकुण्टिषाम्बभूव । २०४ चुण्ट (चुण्ट्) अल्पीभावे । ७ चुकुण्टिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चण्टिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १ चुचुण्टिषति त: न्ति, सि थः थ, चुचुण्टिषामि वः मः। ९ चुकुण्टिषिष्यति तः न्ति, सि थः थ, चुकुण्टिषिष्यामि वः २ चुचुण्टिषेत् ताम् युः, : तम् त, यम् व म । मः। ३ चुचुण्टिषतु/तात् ताम् न्तु, : तात् तम् त, चुचुण्टिषाणि व १० अचुकुण्टिषिष्यत् ताम् न्, : तम् त, म् अचुकुण्टिषिष्याव म। म। ४ अचुचुण्टिष त् ताम् न्, : तम् त, म् अचुचुण्टिषाव म। २०२ मुट (मुट) प्रमर्दने। - | ५ अचुचुण्टिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। १ मुमुटिषति त: न्ति, सि थ: थ, मुमुटिषामि वः मः। २ मुमुटिषेत् ताम् युः, : तम् त, यम् व म। ६ चुचुण्टिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चुचुण्टिषाञ्चकार चुचुण्टिषामास । ३ मुमुटिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुटिषाणि व म। ७ चुचुण्टिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ४ अमुमुटिषत् ताम् न्, : तम् त, म् अमुमुटिषाव म। ८ चचुण्टिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ५ अमुमुटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ९ चुचुण्टिषिष्यति त: न्ति, सि थः थ, चुचुण्टिषिष्यामि वः षिष्म। मः। ६ मुमुटिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, १० अचुचुण्टिषिष्यत् ताम् न्, : तम् त, म् अचुचुण्टिषिष्याव कृम मुमुटिषाम्बभूव मुमुटिषामास। ७ मुमुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मुमुटिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः । २०५ वटु (वण्ट) विभाजने । ९ मुमुटिषिष्यति तः न्ति, सि थः थ, मुमुटिषिष्या मि वः मः। । १ विवण्टिषति त: न्ति, सि थ: थ, विवण्टिषामि वः मः। १० अमुमुटिषिष्यत् ताम् न्, : तम् त, म् अमुमुटिषिष्याव म। २ विवण्टिषेत् ताम् युः, : तम् त, यम् व म । पक्षे मुमुस्थाने मुमो इति ज्ञेयम्। ३ विवण्टिषतु/तात् ताम् न्तु, : तात् तम् त, विवण्टिषाणि व २०३ चुट (चुट) अल्पीभावे । म। १ चुचुटिषति त: न्ति, सि थः थ, चुचुटिषामि वः मः। ४ अविवण्टिष त् ताम् न्, : तम् त, म् अविवण्टिषाव म। २ चुचुटिषेत् ताम् युः, : तम् त, यम् व म । ५ अविवण्टिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चचटिषत/तात् ताम् न्त, : तात तम त. चचटिषाणि व मा षिष्म। ४ अचुचुटिष त् ताम् न्, : तम् त, म् अचुचुटिषाव म। | ६ विवण्टिषाञ्चकार क्रतुः क्रु कर्थ क्रथुः क्र, कार कर कृव, ५ अचुचुटिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम षिष्व | कृम विवण्टिषाम्बभूव विवण्टिषामास । षिष्म। ७ विवण्टिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ चुचुटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ विवण्टिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः । चुचुटिषाञ्चकार चुचुटिषामास । ९ विवण्टिषिष्यति त: न्ति, सि थः थ, विवण्टिषिष्यामि वः ७ चुचुटिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ चुचुटिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः । १० अविवण्टिषिष्यत् ताम् न, : तम् त, म अविवण्टिषिष्याव ९ चुचटिषिष्यति त: न्ति, सि थः थ, चुचुटिषिष्यामि वः मः। । मा म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy