SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 44 २०६ रुटु (रुण्ट्) स्तेये । १ रुरुण्टिषति तः न्ति, सि थः थ, रुरुण्टिषामि वः मः । २ रुरुण्टिषेत् ताम् यु:, : तम् त, यम् व म । ३ रुरुण्टिषतु /तात् ताम् न्तु, : तात् तम् त, रुरुण्टिषाणि व म।. ४ अरुरुण्टिष त् ताम् न् : तम् त, म् अरुरुण्टिषाव म। ५ अरुरुण्टिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ रुरुण्टिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, रुरुण्टिषाञ्चकार रुरुण्टिषाम्बभूव । ७ रुरुण्टिप्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ रुरुण्टिषिता " रौ र सि स्थः स्थ, स्मि स्वः स्मः । ९ रुरुण्टिषिष्यति तः न्ति, सि थः थ, रुरुण्टिषिष्यामि वः मः । १० अरुरुण्टिषिष्यत् ताम् न् : तम् त, म् अरुरुण्टिषिष्याव म । २०७ लुटु (लुण्ट्) स्तेये । १ लुलुण्टिषति तः न्ति, सि थः थ, लुलुण्टिषामि वः मः । २ लुलुण्टिषेत् ताम् यु:, : तम् त, यम् व म । ३ लुलुण्टिषतु /तात् ताम् न्तु : तात् तम् त, लुलुण्टिषाणि व म। ४ अलुलुण्टिष त् ताम् न् : तम् त, म् अलुलुण्टिषाव म। ५ अलुलुण्टिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ लुलुण्टिषाञ्चकार ऋतुः क्रु कर्थ क्रथुः क्र, कार कर कृव, कम लुलुण्टिषाम्बभूव लुलुण्टिषामास । ७ लुलुण्टिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ लुलुण्टिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ लुलुण्टिषिष्यति तः न्ति, सि थः थ, लुलुण्टिषिष्यामि वः मः । १० अलुलुण्टिषिष्यत् ताम् न् : तम् त, म् अलुलुण्टिषिष्याव म। २०८ स्फट (स्फट्) विकसने । १ पिस्फटिषति तः न्ति, सि थः थ, पिस्फटिषामि वः मः । २ पिस्फटिषेत् ताम् युः तम् त, यम् व म । ३ पिस्फटिषतु /तात् ताम् न्तु : तात् तम् त, पिस्फटिषाणि व म। Jain Education International धातुरत्नाकर तृतीय भाग ४ अपिस्फटिष त् ताम् न् : तम् त, म् अपिस्फटिषाव म । ५ अपिस्फटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिस्फटिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिस्फटिषाञ्चकार पिस्फटिषामास । ७ पिस्फटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ पिस्फटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिस्फटिषिष्यति तः न्ति, सि थः थ, पिस्फटिषिष्यामि वः मः । १० अपिस्फटिषिष्यत् ताम् न् : तम् त, म् अपिस्फटिषिष्याव म। २०९ स्फुट्ट (स्फुट्) विकसने । १ पुस्फुटिषति तः न्ति, सि थः थ, पुस्फुटिषामि वः मः । पुस्फुटिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ पुस्फुटिषतु /तात् ताम् न्तु म। तात् तम् त, पुस्फुटिषाणि व ४ अपुस्फुटिषत् ताम् न् : तम् त, `म् अपुस्फुटिषाव म। अपुस्फुटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ पुस्फुटिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम पुस्फुटिषाम्बभूव पुस्फुटिषामास । ७ पुस्फुटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पुस्फुटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पुस्फुटिषिष्यति तः न्ति, सि थः थ, पुस्फुटिषिष्या मि वः मः । १०. अपुस्फुटिषिष्यत् ताम् न् : तम् त, म् अपुस्फुटिषिष्याव मा. पक्षे पुस्फुस्थाने पुस्फोइति ज्ञेयम् । २१० लट (लट्) बाल्ये । १ लिलटिषति तः न्ति, सि थः थ, लिलटिषामि वः मः । लिलटिषेत् ताम् यु:, : तम् त, यम् व म । २ ३ लिलटिषतु /तात् ताम् न्तु तात् तम् त, लिलटिषाणि व म। ४ अलिलटिष त् ताम् न् : तम् त, म् अलिलटिषाव म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy