SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण ) ५ अलिलटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ लिलटिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, लिलटिषाञ्चकार लिलटिषाम्बभूव । ७ लिलटिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ लिलटिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ लिलटिषिष्यति तः न्ति, सि थः थ, लिलटिषिष्यामि वः मः । १० अलिलटिषिष्यत् ताम् न् : तम् त, म् अलिलदिषिष्याव म। २११ रट (रट्) परिभाषणे । १ रिरटिषति तः न्ति, सि थः थ, रिरटिषामि वः मः । २ रिरटिषेत् ताम् यु:, : तम् त, यम् व म । ३ रिरटिषतु /तात् ताम् न्तु तात् तम् त, रिरटिषाणि व म । ४ अरिरटिषत् ताम् न् : तम् त, म् अरिरटिषाव म। ५ अरिरटिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रिरटिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रिरटिषाम्बभूव रिरटिषामास । ७ रिरटिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ रिरटिपिता" रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ रिरटिषिष्यति तः न्ति, सि थः थ, रिरटिषिष्या मि वः मः । १० अरिरटिषिष्यत् ताम् न् : तम् त, म् अरिरटिषिष्याव म २१२ रठ (रठ्) परिभाषणे । १ रिरठिषति तः न्ति, सि थः थ, रिरठिषामि वः मः । २ रिरठिषेत् ताम् युः तम् त, यम् व म। ३ रिरठिषतु/तात् ताम् न्तु : तात् तम् त, रिरठिषाणि व म। ४ अरिरठिषत् ताम् न् : तम् त, म् अरिरठिषाव म। ५ अरिरठिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ रिरठिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम रिरठिषाम्बभूव रिरठिषामास । ७ रिरठिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ रिरठिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । Jain Education International 45 ९ रिरठिषिष्यति तः न्ति, सि थः थ, रिरठिषिष्या मि वः मः । १० अरिरठिषिष्यत् ताम् न् : तम् त, म् अरिरठिषिष्याव म २१३ पठ ( पठ्) व्यक्तायां वाचि । १ पिपठिषति तः न्ति, सि थः थ, पिपठिषामि वः मः । २ पिपठिषेत् ताम् यु:, : तम् त, यम् व म। ३ पिपठिषतु/तात् ताम् न्तु : तात् तम् त, पिपठिषाणि व म। ४ अपिपठिषत् ताम् न् : तम् त, म् अपिपठिषाव म । ५ अपिपठिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ पिपठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पिपठिषाञ्चकार पिपठिषामास । ७ पिपठिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ पिपठिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ पिपठिषिष्यति तः न्ति, सि थः थ, पिपठिषिष्या मि वः मः । १० अपिपठिषिष्यत् ताम् न् : तम् त, म् अपिपठिषिष्याव म। २१४ वठ (वत्) स्थौल्ये । १ विवठिषति तः न्ति, सि थः थ, विवठिषामि वः मः । २ विवठिषेत् ताम् यु:, : तम् त, यम् व म। ३ विवठिषतु/तात् ताम् न्तु, : तात् तम् त, विवठिषाणि व म। ४ अविवठिषत् ताम् न् : तम् त, म् अविवठिषाव म । ५ अविवठिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ विवठिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, विवठिषाञ्चकार विवठिषाम्बभूव । ७ विवठिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ विवठिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ विवठिविष्यति तः न्ति, सि थः थ, विवठिषिष्यामि वः मः । १० अविवठिषिष्यत् ताम् न् : तम् त, म् अविवठिषिष्याव म। For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy