SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ धातुरत्नाकर तृतीय भाग ३ जिहठिषतु/तात् ताम् न्तु, : तात् तम् त, जिहठिषाणि व म। २१५ मठ (म) मदनिवासयोश्च । ४ अजिहठिषत् ताम् न, : तम् त, म् अजिहठिषाव म। १ मिमठिषति त: न्ति, सि थ: थ, मिमठिषामि वः मः। ५ अजिहठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ मिमठिपेत् ताम् यु:, : तम् त, यम् व म। षिष्म। ३ मिमठिषत/तात् ताम् न्तु, : तात् तम् त, मिमठिषाणि व मा ६ जिहठिषामास सतः सः, सिथ सथः स, स सिव सिम, ४ अमिमठिषत् ताम् न्, : तम् त, म् अमिमठिषाव म। __जिहठिषाञ्चकार जिहठिषाम्बभूव। ५ अमिपठिषीत् षिष्टाम् षिषः, षी: षिष्टम् षिष्ट, षिषम् षिष्व जितियातनाम स. षिष्म। |८ जिहठिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ मिमठिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | २ जिहठिषिष्यति त: न्ति. सि थः थ. जिहठिषिष्या मि वः कृम मिमठिषाम्बभूव मिमठिषामास। मः। ७ मिमठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अजिहठिषिष्यत् ताम् न, : तम् त, म अजिहठिषिष्याव म। ८ मिमठिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। २१८ उठ (उ) उपघाते । ९ मिमठिषिष्यति तः न्ति, सि थः थ, मिमठिषिष्या मि वः | १ ओटिठिषति त: न्ति, सि थ: थ, ओटिठिषामि वः मः। मः। २ ओटिठिषेत् ताम् युः, : तम् त, यम् व म। १० अमिमठिषिष्यत् ताम् न, : तम् त, म अमिमठिषिष्याव म। ३ ओटिठिषतु/तात् ताम् न्तु, : तात् तम् त, ओटिठिषाणि व २१६ कठ (क) कृच्छ्जीवन । १ चिकठिषति त: न्ति, सि थ: थ, चिकठिषामि वः मः। | ४ औटिठिषत् ताम् न, : तम् त, म् औटिठिषाव म। । २ चिकठिषेत् ताम् युः, : तम् त, यम् व म। ५ औटिठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चिकठिषतु/तात् ताम् न्तु, : तात् तम् त, चिकठिषाणि व षिष्म। म। | ६ ओटिठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अचिकठिषत् ताम् न्, : तम् त, म् अचिकठिषाव म। ओटिठिषाञ्चकार ओटिठिषामास। ५ अचिकठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ ओटिठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ ओटिठिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। हा चिकठिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | 0 ओटिठिषिष्यति त: न्ति, सि थः थ, ओटिठिषिष्या मि वः कृम चिकठिषाम्बभूव चिकठिषामास। मः। ७ चिकठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० औटिठिषिष्यत् ताम् न्, : तम् त, म् औटिठिषिष्याव म। ८ चिकठिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। २१९ रुठ (रु) उपघाते । ९ चिकठिषिष्यति त: न्ति, सि थ: थ, चिकठिषिष्या मि वः मः। १ रुरुठिषति त: न्ति, सि थ: थ, रुरुठिषामि वः मः। १० अधिकठिषिष्यत् ताम् न्, : तम् त, म् अचिकठिषिष्याव २ रुरुठिषेत् ताम् युः, : तम् त, यम् व म। म। ३ रुरुठिषतु/तात् ताम् न्तु, : तात् तम् त, रुरुठिषाणि व म। २१७ हठ (हठ्) बलात्कारे । ४ अरुरुठिषत् ताम् न्, : तम् त, म् अरुरुठिषाव म। ५ अरुरुठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व १ जिहठिषति त: न्ति, सि थ: थ, जिहठिषामि वः मः। षिष्म। २ जिहठिषेत् ताम् युः, : तम् त, यम् व म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy