SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) म। ६ रुरुठिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, | ९ पिपिठिषिष्यति त: न्ति, सि थः थ, पिपिठिषिष्या मि वः कृम रुरुठिषाम्बभूव रुरुठिषामास। मः। ७ रुरुठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अपिपिठिषिष्यत् ताम् न, : तम् त, म् अपिपिठिषिष्याव ८ रुरुठिषिता स्ताम् रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। म। ९ रुरुठिषिष्यति त: न्ति, सि थः थ, रुरुठिषिष्या मि व मः। २२२ शठ (शठ्) कैतने च । १० अरुरुठिषिष्यत् ताम् न, : तम् त, म् अरुरुठिषिष्याव म। १ शिशठिषति त: न्ति. सि थ: थ शिशठिषामि वः मः। पक्षे रुरुस्थाने रुरोइति ज्ञेयम्। २ शिशठिषेत् ताम् यु:, : तम् त, यम् व म। २२० लुठ (लु) उपघाते । ३ शिशठिषतु तात् ताम्, न्तु त तात्, तम् त शिशठिषाणि व ५ लुलुठिषति त: न्ति, सि थ: थ, लुलुठिषामि वः मः। ४ अशिशठिषत् ताम् न्, : तम् त, म् अशिशठिषाव मा २ लुलुठिषेत् ताम् यु:, : तम् त, यम् व म। ५ अशिशठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ लुलुठिषतु तात् ताम्, न्तु त तात्, तम् त लुलुठिपाणि व षिष्म। ६ शिशठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अलुलुठिषत् ताम् न्, : तम् त, म् अलुलुठिषाव म। शिशठिषाञ्चकार शिशठिषामास । ५ अलुलुठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ शिशठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ शिशठिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ लुलुठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ शिशठिषिष्यति त: न्ति, सि थ: थ, शिशठिषिष्या मि वः लुलुठिषाञ्चकार लुलुठिषामास। ७ लुलुठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अशिशठिषिष्यत् ताम् न्, : तम् त, म् अशिशठिषिष्याव ८ लुलुठिषिता स्ताम् रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः।। म। ९ लुलुठिषिष्यति त: न्ति, सि थः थ, लुलठिषिष्या मि वः २२३ शुठ (शुल्) गतिप्रतिघाते । मः। १० अलुलुठिषिष्यत् ताम् न्, : तम् त, म् अलुलुठिषिष्याव म। | | १ शुशुठिषति त: न्ति, सि थः थ, शुशुठिषामि व: मः। २२१ पिठ (पिठ्) हिंसाकेशनयोः। २ शुशुठिषेत् ताम् यु:, : तम् त, यम् व म। ३ शुशुठिषतु/तात् ताम् न्तु, : तात् तम् त, शुशुठिषाणि व म। १ पिपिठिषति त: न्ति, सि थ: थ, पिपिठिषामि वः मः। ४ अशुशुठिषत् ताम् न्, : तम् त, म् अशुशुठिषाव मा २ पिपिठिषेत् ताम् युः, : तम् त, यम् व म। ५ अशुशुठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ पिपिठिषतु/तात् ताम् न्तु, : तात् तम् त, पिपिठिषाणि व षिष्म। ६ शुशुठिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अपिपिठिषत् ताम् न्, : तम् त, म् अपिपिठिषाव म। शुशुठिषाकार शुशुठिषाम्बभूव। ५ अपिपिठिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ शुशुठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ शुशुठिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ पिपिठिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ९ शुशुठिषिष्यति त: न्ति, सि थः थ, शुशुठिषिष्या मि वः पिपिठिषामास पिपिठिषाञ्चकार । मः। ७ पिपिठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अशुशुठिषिष्यत् ताम् न्, : तम् त, म् अशुशुठिषिष्याव म। ८ पिपिठिषिता स्ताम् रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy