SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (अदादिगण) ५ अपेप्रीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ पेप्रीयाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पेप्रीयाञ्चक्रे पेप्रीयामास । ७ पेप्रीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । ८ पेप्रीयिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पेप्रीयिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपेप्रीयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १०४६ Åक् (ऋ) गतौ। २५ वद्रूपाणि । १०४७ ओहांक् (हा) गतौ । १ जाहायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ जाहायेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ जाहायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम् यै यावहै यामहै। ४ अजाहायत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अजाहायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, द्वम् षि ष्वहि ष्महि । ६ जाहायामास सतुः सुः सिथ सथुः स स सिव सिम जाहायाञ्चक्रे जाहायाम्बभूव । ७ जाहायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि महि । ८ जाहायिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ जाहायिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अजाहायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १०४८ माड्क् (मा) मानशब्दयोः । में ५५७ वद्रूपाणि । १०४९ डुदांग्क् (दा) धारणे। दांम् ७ वदूपाणि । १०५० दुधांग्क् (धा) धाने । टूधें २७ वदूपाणि । १०५१ टुडुभ्रंग्क् (भृ) पोषणे चभृंग् ८१८ वद्रूपाणि । १०५२ णिज् की (निज्) शौचे। १ नेनिज्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । Jain Education International २ नेनिज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ नेनिज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै याव यामहै। 683 ४ अनेनिज्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ अनिजिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि हि ष्महि । ६ नेनिजामास सतुः सुः सिथ सथुः स स सिव सिम निजा निजाम्बभूव । ७ नेनिजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । नेनिजिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ८ ९ नेनिजिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अनेनिजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ १०५३ विज्की (विज्) पृथग्भावे । वेविज्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । वेविज्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | वेविज्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। है ४ अवेविज्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ अवेविजिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ वेविजामास सतुः सुः सिथ सथुः स स सिव सिम वेविजाञ्चक्रे वेविजाम्बभूव । ७ वेविजिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । वेविजिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ८ ९ वेविजिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अवेविजिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १०५४ विष्की (विष) व्याप्तौ । विषू ४८३ वद्रूपाणि । ॥ इति यङन्तनिरूपणे अदादिगण: संपूर्णः । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy