SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ 684 धातुरत्नाकर तृतीय भाग ॥ अथ दिवादिगणः ॥ १०५७ अष्च् (झ) जरसि। १ जेझीरयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १०५५ दिवूच् (दिव्) क्रीडाजयेच्छापणिद्युतिस्तुतिगतिषु। । २ जेझीर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ देदीव्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ जेझीर्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै २ देदीव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ देदीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अजेझीर्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि (दवम् षि ष्वहि, ष्महि। ४ अदेदीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अजेझीरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् यामहि । षि ष्वहि, महि। ५ अदेदोविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ६ जेझीरामास सतुः सुः सिथ सथुः स स सिव सिम षि ष्वहि, महि। __ जेझीराञ्चके जेझीराम्बभूव। ६ देदीवामास सतुः सुः सिथ सथुः स स सिव सिम ७ जेझीरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य देदीवाञ्चके देदीवामास । वहि, महि। ७ देदीविषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ जेझीरिता"रौर:, से साथे ध्ये, हे स्वहे स्महे ।। वहि, महि। ९ जेझीरिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ देदीविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ देदीविष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे । ष्यामहे । १० अजेझीरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अदेदीविष्यत ष्येताम ष्यन्त. ष्यथाः ष्येथाम ष्यध्वम ध्ये। ष्यावहि ष्यामहि । ष्यावहि ष्यामहि। १०५८ शोंच् (शो) तक्षणे। यस्य सानुनासिकत्वे देद्यूते। १ शाशायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १०५६ जृष्च् (ज) जरसि। २ शाशायेत याताम् रन, था: याथाम् ध्वम्, य वहि महि। १ जेजीर्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ शाशायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै २ जेजीर्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ जेजीर्यताम् येताम् यन्ताम्, यस्व येथाम यध्वम.. यै | ४ अशाशायत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि यावहै यामहै। यामहि। ४ अजेजीर्यत येताम् यन्त, यथाः येथाम् यध्वम, ये यावहि ५ अशाशायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, दवम् यामहि । षि ष्वहि, महि। ५ अजेजीरिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, वम् । ६ शाशायाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, __षि ष्वहि, महि। शाशायाचक्रे शाशायामास। ६ जेजीराबम्भूव वतुः वुः, विथ वथुः व, व विव विम, ७ शाशायिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम् दवम् य जेजीराञ्चके जेजीरामास । वहि महि। ७ जेजीरिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ शाशायिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। वहि, महि। ९ शाशायिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ८ जेजीरिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ष्यामहे। ९ जेजीरिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे १० अशाशायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अजेजीरिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। १०५९ दों (दी) छेदने। दांम् ७ वद्रूपाणि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy