SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ 682 धातुरत्नाकर तृतीय भाग ६ देहिहामास सतुः सुः सिथ सथुः स स सिव सिम | ५ अजेहीयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् देहिहाम्बभूव देहिहाञ्चके । | षि ष्वहि, महि। ७ देहिहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य वहि, ६ जेहीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे महि। जेहीयाम्बभूव जेहीयामास । ८ देहिहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ७ जेहीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ९ देहिहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, प्ये ष्यावहे | वहि, महि। ष्यामहे । ८ जेहीयिता"रौर:, से साथे ध्वे, हे स्वहे स्महे । १० अदेहिहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ९ जेहीयिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ष्यावहि ष्यामहि। ष्यामहे । १० अजेहीयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०४० लिहीक् (लिह्) आस्वादने। ष्यावहि ष्यामहि। १ लेलिह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १०४३ त्रिभीक (भी) भये। २ लेलिह्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ बेभीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ लेलिह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै | २ बेभीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यावहै यामहै। ३ बेभीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अलेलिह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि। यामहै। यामहि । ४ अबेभीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अलेलिहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् यामहि । षि ष्वहि, महि। ५ अबेभीयिष्ट पाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ट्वम् ६ लेलिहाञ्चक्रे क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे षि ष्वहि, महि। लेलिहाम्बभूव लेलिहामास । ६ बेभीयाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ७ लेलिहिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य | बेभीयाम्बभूव बेभीयामास । वहि, महि। ७ बेभीयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ लेलिहिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । | वहि, महि। ९ लेलिहिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | ८ बेभीयिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे । ९ बेभीयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अलेलिहिष्यत ध्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये ष्यामहे । ष्यावहि ष्यामहि। १० अबेभीयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०४१ हुंक् (हु) दानादानयोः हृग् ९२० वदूपाणि। ध्यावहि ष्यामहि। १०४२ ओहांक् (हा) त्यागे। १०४४ ह्रींक् (ह्री) लजायाम्। हंगू ८ १७ वद्रूपाणि। १ जेहीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १०४५ पृक् (प) नपाल पूरणयोः। २ जेहीयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ पेप्रीयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। . ३ जेहीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ पेप्रीयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यामहै। ३ पेप्रीयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अजेहीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहै। यामहि । ४ अपेप्रीयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy