SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (अदादिगण) 681 ७ ऊर्णोनूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य ६ देद्विषामास सतुः सुः सिथ सथुः स स सिव सिम वहि महि। | देद्विषाञ्चके देद्विषाम्बभूव । ८ ऊर्णोनूयिता' रौ र:, से साथे ध्वे, हे स्वहे स्महे। ७ देद्विषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ ऊोनयिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे | ८ देद्रिषिता"रौर:. से साथे ध्वे. हे स्वहे स्महे ।। ष्यामहे। ९ देद्विषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० और्णोनूयिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । ष्यावहि ष्यामहि। १० अदेद्विषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०३५ ष्टुंग्क् (स्तु) स्तुतौ। ष्यावहि ष्यामहि। १ तोष्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १०३८ दुहीक (दुह्) क्षरणे। २ तोष्ट्रयेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। १ दोदुह्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ तोष्ट्रयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ दोदुह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। यामहै। ३ दोदुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ४ अतोष्ट्रयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहै। यामहि। ४ अदोदुह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ५ अतोष्टूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम ढ्वम् । यामहि । षि ष्वहि, महि। ५ अदोदुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ढ्वम् षि ६ तोष्ट्रयामास सतुः सुः सिथ सथुः स स सिक् सिम | ष्वहि, महि। ___तोष्ट्रयाञ्चके तोष्ट्रयाम्बभूव । ६ दोदुहाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृट्वे के कृवहे कृमहे ७ तोष्टूयिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् दवम् य वहि | दोदुहाम्बभूव दोदुहामास । महि। ७ दोदुहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य ८ तोष्टयिता"रौरः, से साथे ध्वे. हे स्वहे स्महे। वहि, महि। ९ तोष्ट्रयिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ दोदुहिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे। | ९ दोदुहिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अतोष्टूयिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे । घ्यावहि ष्यामहि। १० अदोदुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०३६ बुंग्क् (बू-वच्) व्यक्तायां वाचि। ष्यावहि ष्यामहि। वचंक १०१३ वदूपाणि। १०३९ दिहींक् (दिह्) लेपे। १०३७ द्विषींक् (द्विष्) अप्रीतौ। १ देहियते येते यन्ते, यसे येथे यध्वे, यें यावहे यामहे। १ देद्विष्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। २ देदिह्येत याताम् रन, थाः याथाम ध्वम, य वहि महि। २ देद्विष्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ देदिह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ देद्विष्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | यामहै। यामहै। ४ अदेदिह्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अदेद्विष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि । यामहि । | ५ अदेहिहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ५ अदेद्विषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। प्वहि, महि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy