SearchBrowseAboutContactDonate
Page Preview
Page 689
Loading...
Download File
Download File
Page Text
________________ 680 धातुरत्नाकर तृतीय भाग ७ शाशासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, | ७ नेनिसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। महि। ८ नेनिसिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ८ शाशासिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ नेनिसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये 'ष्यावहे ९ शाशासिष्यते ष्येते ष्यन्ते. ष्यसे ष्येथे ष्यध्वे. ष्ये ष्यावहे ष्यामहे। ष्यामहे। १० अशाशासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अनेनिसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १०३१ कसुकि (कंस्) गतिशातनयोः। १०३३ चक्षिक् (चक्ष्) व्यक्तायां वाचि। १ चाकंस्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। १ चाक्शायते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चाकंस्येत याताम् रन्, था: याथाम ध्वम. य वहि महि। २ चाक्शायेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चाकंस्यताम् येताम् यन्ताम, यस्व येथाम यध्वम से ३ चाक्शायताम् येताम् यन्ताम्, यस्व येथाम् यध्वम.. यै यावहै यामहै। यावहै यामहै। ४ अचाकंस्यत येताम् यन्त, यथाः येथाम यध्वम. ये यावहि । ४ अचाक्शायत येताम् यन्त, यथा: येथाम् यध्वम. ये यावहि यामहि। यामहि। ५ अचाकंसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ५ अचाक्शायिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ष्वहि, महि। दवम् षि ष्वहि, महि। ६ चाकंसामास सतः सः सिथ सथः स स सिव सिम | ६ चाक्शायामास सतुः सुः सिथ सथुः स स सिव सिम चाकंसाचक्रे चाकंसाम्बभूव । चाक्शायाम्बभूव चाक्शायाचके । ७ चाकसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ७ चाक्शायिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् ढ्वम् य वहि महि। महि। ८ चाकंसिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। ८ चाक्शायिता'' रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ चाकंसिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ चाक्शायिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ____ष्यामहे। १० अचाकंसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम प्ये १० अचाक्शायिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम ष्यध्वम | ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। पक्षे ख्यांक ९९४ वदूपाणि। १०३२ णिसुकि (निस्) चुम्बने। . १०३४ ऊर्गुग्क् (ऊ) आच्छादने। १ नेनिस्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ नेनिस्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ ऊर्णोनूयते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ नेनिस्यताम् येताम् यन्ताम, यस्व येथाम यध्वम.. यै यावहै | २ ऊर्गोनूयेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ ऊर्गोनूयताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अनेनिस्यत येताम यन्त, यथाः येथाम् यध्वम्, ये यावाह | और्णोनयत येताम यन्त, यथाः येथाम् यध्वम्, ये यावाह यामहि। यामहि। ५ अनेनिसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ५ और्णोनूयिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ष्वहि, महि। | षि ष्वहि, महि। ६ नेनिसाझने क्राते क्रिरे कृषे काथे कृढ्वे के कृवहे कृमहे | ६ ऊर्णोनूयामास सतुः सुः सिथ सथुः स स सिव सिम नेनिसाम्बधूव नेनिमामास । | ऊर्णोन्याञ्चक्रे ऊोनूयाम्बभूव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy