SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (दिवादिगण ) १०७६ श्रिवच् (श्रिव्) गतिशोषणयोः । १ शेश्रीव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ शेश्रीव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ शेश्रीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै याम है। ४ अशेश्रीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ७ शेश्रीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ढ्वम्, ध्वम् य हि महि ८ शेश्रीविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ शेश्रीविष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १०८० क्नसूच् (क्नस्) ह्वृतिदीप्त्योः । ५ अशेश्रीविष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, ढ्वम् ष ष्वहि ष्महि । १ चाक्नस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ चाक्नस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चानस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै या है। ६ शेश्रीवाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे ४ अचाक्रस्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि श्रीवाम्बभूव शेश्रीवामासा । १० अशेश्रीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे शेश्रूयते । १०७७ ष्ठिवचू (ष्ठिव्) गतिशोषणयोः । ष्ठिवू ४२९ वद्रूपाणि । १०७८ क्षिवच् (क्षिव्) गतिशोषणयोः । क्षिवू ४३० वद्रूपाणि । १०७९ ष्णसूच् (स्नस्) निरसने । १ सास्त्रस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सास्त्रस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ सास्नस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। महि । ८ सास्त्रसिता" रौ र:, से साधे ध्वे, हे स्वहे स्महे । ९ सास्त्रसिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० असास्त्रसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International 689 यामहि । ५ अचाक्नसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चानसाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृवे क्रे कृवहे कृमहे चानसाम्बभूव चानसामास । ७ चानसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चानसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चानसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचानसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ ४ ४ असास्नस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतात्रस्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ असास्त्रसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । अतात्रसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि हि ष्महि । ६ सास्नसाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृदवे क्रे कृवहे कृमहे सास्त्रसाम्बभूव सास्त्रसामास । ७ सास्त्रसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, १०८१ त्रसैच् (त्रस्) भये । तात्रस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । तात्रस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | तात्रस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै यामहै। ६ तात्रसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तात्रसाञ्चक्रे तात्रसामास । ७ तात्रसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तात्रसिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy