SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ 688 १०७२ तीमच् (तीम्) आर्द्रभावे । १ तेतीम्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे 1 २ तेतीम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेतीम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। याव ४ अतेतीम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ ५ अतेतीमिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि ष्वहि ष्महि । ६ तेतीम्बभूव वतुः वुः, विथ वधु व व विव विम, तेतीमाञ्चक्रे तेतीमामास । ७ तेतीमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तेतीमिता" रौर:, से साधे ध्वे, हे स्वहे स्महे । ९ तेतीमिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेतीमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १०७३ ष्टिमच् (स्तिम्) आर्द्रभावे । १०७५ षिवूच् (सिव्) उतौ । सेषीव्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । सेषीव्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । सेषीव्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। याव ४ असेषीव्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ४ अष्टम्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ५ असेषीविष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षष्वहि ष्महि । ६ सेषीवाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सेषीवाञ्चक्रे सेषीवामासा । ७ सेषीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । १ तेष्टिम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । २ तेष्टिम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | यावहै ३ तेष्टिम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यामहै। ५ अतेष्टिमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तेष्टिमाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, तेष्टिमाञ्चक्रे तेष्टिमामास । धातुरत्नाकर तृतीय भाग १०७४ ष्टीमच् (स्तीम्) आर्द्रभावे । १ तेष्टीम्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ तेष्टीम्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तेष्टीम्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, याव यामहै। ४ अतेष्टीम्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अतेष्टीमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ तेष्टीमामास सतुः सुः सिथ सथुः स स सिव सिम तेष्टीमाञ्चक्रे तेष्टीमाम्बभूव । ७ तेष्टीमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तेष्टीमिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ तेष्टीमिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेष्टीमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ७ तेष्टिमिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ तेष्टिमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ तेष्टिमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतेष्टिमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International १ २ ३ सेषीविता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । सेषीविष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० असेषीविष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । यस्य सानुनासिकत्वे से ष्यूइँते । ८ ९ For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy