SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (दिवादिगण) 687 १०६८ व्यधंच (व्यध्) ताडने। १०७० पुष्पच् (पुष्प्) विकसने। १ वेविध्यते येते यन्ते, यसे येथे यध्वे. ये यावहे यामहे। | १ पोपुष्प्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ वेविध्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। | २ पोपुष्प्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। नवेविध्यताम येताम यन्ताम्, यस्व येथाम् यध्वम्,, ये यावह पोपण्यताम येताम यन्ताम. यस्व येथाम् यध्वम्,, य यावह यामहै। यामहै। ४ अवेविध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि | यामहि। ४ अपोपुष्प्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। ५ अवेविधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि | ष्वहि, महि। | ५ अपोपुष्पिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ६ वेविधाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ष्वहि, महि। वेविधाञ्चके वेविधामास। | ६ पोपुष्पाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ७ वेविधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | पोपुष्पाञ्चक्रे पोपुष्पामास। ८ वेविधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ७ पोपुष्पिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ वेविधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ८ पोपुष्पिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ष्यामहे। ९ पोपुष्पिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० अवेविधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे। ष्यावहि ष्यामहि। १० अपोपुष्पिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। १०६९ क्षिपंच् (क्षिप्) प्रेरणे। १०७१ तिमच् (तिम्) आर्द्रभावे। १ चेक्षिप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चेक्षिप्येत याताम रन, था: याथाम ध्वम य वहि महि। । १ तेतिम्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ चेक्षिप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै | २ औ | २ तेतिम्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। यामहै। ३ तेतिथ्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। ४ अचेक्षिष्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। | ४ अतेतिम्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि। ५ अचेक्षिपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ध्वहि, महि। ५ अतेतिमिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। ६ चेक्षिपाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, चेक्षिपाञ्चक्रे चेक्षिपामास। | ६ तेतिमामास सतुः सुः सिथ सथुः स स सिव सिम ७ चेक्षिपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। | तेतिमाञ्चके तेतिमाम्बभूव । ८ चेक्षिपिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। | ७ तेतिपिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ९ चेक्षिपिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये घ्यावहे | ८ तेतिमिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ तेतिमिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे। ध्यामहे। १० अचेक्षिपिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ष्ये १० अतेतिमिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy