SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ 690 ९ तात्रसिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अतात्रसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १०८२ प्युसच् (प्युस्) दाहे । १ पोप्यस्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ पोप्युस्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ पोप्युस्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै याम है। ८ पोप्युसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ पोप्युसिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अपोष्युसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि । १०८३ षह (सह्) शक्तौ । षहि ९१६ वदूपाणि । १०८४ षुहच् (षुह्) शक्तौ । १ सोषुयते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । २ सोषुह्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सोषुह्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अपोप्युस्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । १ २ ५ अपोप्युसिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम् ध्वम्, षि हि ष्महि । चेकिद्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे । चेक्किद्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चेक्लिद्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यावहै या है। यै ६ पोप्युसाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, पोप्युसाञ्चक्रे पोष्युसामास । ४ अचेकिद्यत येताम् यन्त, यथा: येथाम् यध्वम्, ये यावहि यामहि । ७ पोप्युसिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ५ अचेकिदिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि ष्वहि ष्महि । ६ चेकिदामास सतुः सुः सिथ सथुः स स सिव सिम चेक्किदाञ्चक्रे चेक्किदाम्बभूव । ७ चेक्लिदिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि । ८ चेकिदिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चेकिदिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचेक्लिदिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । ४ असोपुयत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । ५ असोषुहिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, दवम् षि ष्वहि ष्महि । ६ सोषुहाबभूव वतुः वुः, विथ वथुः व, व विव विम, सोहाञ्चक्रे सोषहामास । ८ सोषुहिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ सोषुहिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे यामहे । १० असोषुहिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । Jain Education International धातुरत्नाकर तृतीय भाग १०८५ पुषंच् (पुष्) पुष्टौ । पुष ४९५ वद्रूपाणि । १०८६ लुटच् (लुट्) विलोटने । लुट १७५ वद्रूपाणि । १०८७ ष्विदांच् (स्विद् ) गात्रप्रक्षरणे ८७३ । १०८८ क्किदौच् (किद्) आर्द्रभावे । १०८९ ञिमिदांच् (मिद्) स्नेहने मिद्ग् ८३८ वह्नपाणि । १०.९० ञिविदांच् (विद्) मोचने। ञिविदा २७५ वद्रूपाणि । ५ ७ मोषहिषी ष्ट यास्ताम् रन्, ष्ठाः यास्थाम् दवम्, ध्वम् य वहि, महि । १०९९ क्षुधंच् (क्षुघ्) बुभुक्षायाम् । २ १ चोक्षुध्यते येते यन्ते, यसे येथे यध्वे ये यावहे यामहे । चोक्षुध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ चोक्षुध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। ४ अचोक्षुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि । अचोक्षुधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, ष ष्वहि ष्महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy