SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ यडन्तप्रक्रिया (दिवादिगण) 691 महि। ६ चोक्षुधाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ६ जरीगृधाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे चोक्षुधाशके चोक्षुधामास। जरीगृधाम्बभूव जरीगृधामास। ७ चोक्षुधिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि।। ७ जरीगृधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, ८ चोक्षधिता" रौरः, से साथे ध्वे, हे स्वहे स्महे। ९ चोक्षुधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ८ जरीगृधिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।। ष्यामहे। ९ जरीगृधिष्यते ध्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये ष्यावहे १० अचोक्षुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये । ष्यामहे। ष्यावहि ष्यामहि। १० अजरीगृधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १०९२ शुधच् (शुध्) शौचे। शुन्य २९४ वद्रूपाणि। ष्यावहि ष्यामहि। १०९३ क्रुधंच् (क्रुध्) कोपे। १०९६ रघौच (रध्) हिंसासंराद्ध्योः । १ चोक्रुध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १ रारध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। २ चोक्रुध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ रारध्येत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ३ चोक्रुध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै ३ रारध्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्, यै यावहै यामहै। यामहै। ४ अचोक्रुध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि ४ अरारध्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यामहि। यामहि। ५ अरारधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, ५ अचोक्रुधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्महि। ष्वहि, महि। ६ चोक्रुधाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे | ६ रारधाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, रारधाञ्चके रारधामास। चोक्रुधाम्बभूव चोक्रुधामास। ७ रारधिषीष्ट यास्ताम् रन्, ष्ठा: यास्थाम् ध्वम् य वहि, महि। ७ चोक्रुधिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम् य वहि, महि। ८ रारधिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ८ चोधिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ९ रारधिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे ९ चोक्रुधिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये व्यावहे __ष्यामहे। ष्यामहे। १० अरारधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अचोक्रुधिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि। ष्यावहि ष्यामहि। १०९७ तृपौच (तृप) प्रीतौ। १०९४ षिचूंच् (सिध्) सराद्धौ षिधु २९२ वद्रूपाणि। | १ तरीतप्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। १०९५ गृधूंच् (गृथ्) अभिकाङ्क्षायाम्। २ तरीतृप्येत याताम् रन, था: याथाम् ध्वम्, य वहि महि। १ जरीगृध्यते येते यन्ते, यसे येथे यध्वे, ये यावहे यामहे। ३ तरीतृप्यताम् येताम् यन्ताम्, यस्व येथाम् यध्वम्,, यै यावहै यामहै। २ जरीगृध्येत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ जरीगृध्यताम् येताम् यन्ताम. यस्व येथाम यध्वम.. यै ४ अतरीतृप्यत येताम् यन्त, यथाः येथाम् यध्वम्, ये यावहि यावहै यामहै। यामहि। ४ अजरीगृध्यत येताम् यन्त, यथाः येथाम् यध्वम्, 'ये यावहि ५ अतरीतृपिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम् ध्वम्, षि ष्वहि, महि। यामहि। ६ तरीतपाञ्चक्रे क्राते क्रिरे कृषे क्राथे कृढ्वे के कृवहे कृमहे ५ अजरीगृधिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम् ध्वम्, षि | ष्वहि, महि। तरीतृपाम्बभूव तरीतृपामास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy