SearchBrowseAboutContactDonate
Page Preview
Page 471
Loading...
Download File
Download File
Page Text
________________ 462 धातुरत्नाकर तृतीय भाग . १९७९ धृषण् (धृष्) प्रसहने । १९८१ गर्हण (गर्ह) विनिन्दने । १ दिधर्षयिषति त: न्ति, सि थः थ, दिधर्षयिषामि वः मः। १ जिगर्हयिषति त: न्ति, सि थ: थ, जिगर्हयिषामि वः मः। २ दिधर्षयिषेत् ताम् युः, : तम् त, यम् व म। २ जिगहयिषेत् ताम् युः, : तम् त, यम् व म।। ३ दिधयिषतु/तात् ताम् न्त, : तात् तम् त. दिधर्षयिषानि व ३ जिगहयिषतु/तात् ताम् न्तु, : तात् तम् त, जिगर्हयिषानि व मा मा ४ अदिधर्षयिषत् ताम् न, : तम् त, म अदिधर्षयिषाव म। ४ अजिगर्हयिषत् ताम् न, : तम् त, म अजिगर्हयिषाव म। ५ अदिधर्षयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ५ अजिगर्हयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। षिष्म। ६ दिधर्षयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ६ जिगर्हयिषाम्बभूव वतुः वुः, विथ वथुः व, व मिमा विम कृम दिधर्षयिषाम्बभूव दिधर्षयिषामास। जिगर्हयिषाञ्चकार जिगर्हयिषामास । ७ जिगर्हयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ७ दिधर्षयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ जिगर्हयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ८ दिधर्षयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ९ जिगर्हयिषिष्यति त: न्ति. सि थ: थ...यिषिष्यामि वः मः। ९ दिधयिषिष्यति त: न्ति, सि थ: थ, दिधर्षयिषिष्यामि वः | १० अजिगईयिषिष्यत ताम् न, : तम् त म् ...यिषिष्याव मा मः। पक्षे जिगर्हयिस्थाने जिगर्हि इति ज्ञेयम् । १० अदिधर्षयिषिष्यत् ताम् न्, : तम् त म् अदिधर्षयिषिष्याव १९८२ षहण (सह्) मर्षणे । म। १ सिसाहयिषति त: न्ति, सि थ: थ, सिसाहयिषामि वः मः। पक्षे दिधर्षयिस्थाने दिधर्षि इति ज्ञेयम् । २ सिसाहयिषेत् ताम् युः, : तम् त, यम् व म। १९८० हिसुण् (हिंस्) हिंसायाम् ।। ३ सिसाहयिषतु/तात् ताम् न्तु, : तात् तम् त, ..यिषानि व म। १ जिहिंसयिषति त: न्ति, सि थ: थ, जिहिंसयिषामि वः मः। । ४ असिसाहयिषत् ताम् न्, : तम् त, म् असिसाहयिषाव म। २ जिहिंसयिषेत् ताम् यु:, : तम् त, यम् व म। ५ असिसाहयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ३ जिहिसायषत/तात ताम न्त : तात् तम त. जिहिंसयिषानि | षिष्व षिष्म। व मा | ६ सिसाहयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अजिहिंसयिषत् ताम् न, : तम् त, म् अजिहिंसयिषाव म। | कृव, कृम सिसाहयिषाम्बभूव सिसाहयिषामास। ५ अजिहिंसयिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम | ७ सिसाहयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व षिष्म। ८ सिसाहयिषिता"रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ जिहिसयिषाम्बभूव वतुः वुः, विथ वथः व, व मिमा विम | - ९-सिसाहयिषिष्यति तः न्ति, सि थः थ, सिसाहयिषिष्यामि जिहिंसयिषाञ्चकार जिहिंसयिषामास । व: मः। १० असिसाहयिषिष्यत् ताम न्, : तम् तम् ...यिषिष्याव म। ७ जिहिंसयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिहिंसयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। पक्षे सिसाहयिस्थाने सिसहि इति ज्ञेयम । ९ जिहिंसयिषिष्यति त: न्ति, सि थः थ. जिहिंसयिषिष्यामि ॥ तृतीयभागे चुरादिगणः संपूर्णः॥ व: मः। १० अजिहिंसयिषिष्यत् ताम् न्, : तम् त म् ॥इति सन्नन्तप्रक्रिया समाप्ता ॥ अजिहिंसयिषिष्याव म। पक्षे जिहिंसयि स्थाने जिहिंसइति ज्ञेयम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy