SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (दिवादिगण) 295 ६ विव्रीषाचक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, के कृवहे | ७ ईषिषिषीष्ट यास्ताम् रन्, ठा: यास्थाम् ध्वम्, य वहि महि। कृमहे, विव्रीषाम्बभूव विव्रीषामास। | ८ ईषिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ विव्रीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। | ९ ईषिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये घ्यावहे ८ विव्रीषिता" रौर:, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे ९ विव्रीषिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | १० ऐषिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यामहे ष्यावहि ष्यामहि। १० अविव्रीषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १२५३ प्रींड्च् (प्री) प्रीतौ । ष्यावहि ष्यामहि। | १ पिप्रीषते घेते षन्ते, षसे थे षध्व, षे षावहे षामहे। १२५१ पीड्च् (पी) पाने । | २ पिप्रीषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १ पिपीषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ पिप्रीषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै २ पिपीषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । ३ पिपीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ४ अपिप्रीषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहै। षामहि। ४ अपिपीषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि अपिप्रीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि ष्महि। ५ अपिपीषिष्ट षाताम् षत, ष्ठाः पाथाम् ड्वम्, ध्वम् षि | |६ पिप्रीषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ष्वहि महि। पिप्रीषाञ्चके पिप्रीषामास। ६ पिपीषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, पिपीषाशके पिपीषामास। | ७ पिप्रीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ७ पिपीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। । ८ पिप्रीषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ८ पिपीषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ पिप्रीषिष्यते ष्येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ९ पिपीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे | ष्यामहे। ष्यामहे। १० अपिप्रीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १० अपिपीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यावहि ष्यामहि। घ्यावहि ष्यामहि। १२५४ युजिच् (युज्) समाधौ । १२५२ ईंड्च् (ई) गतौ । | १ युयुक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे। १ ईषिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। | २ युयुक्षेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ ईषिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि।। | ३ युयुक्षताम् षेताम् षन्ताम्, षस्व घेथाम् षध्वम्, षै षावहै ३ ईषिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | षामहै। __षामहै। ४ ऐषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ४ अयुयुक्षत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि। षामहि। ५ ऐषिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम. ध्वम षि ष्वहि | ५ अयुयुक्षिष्ट षाताम् षत, ष्ठाः षाथाम् ड्दवम्, ध्वम् षि ष्वहि महि। महि। ६ ईषिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कुवे, के कवहे कमहे, ६ युयुक्षाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृढ्वे, के कृवहे कृमहे, ईषिषाम्बभूव ईषिषामास। | युयुक्षाम्बभूव युयुक्षामास। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy