SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 296 ७ युयुक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि | ८ युयुक्षिता" रौ रः, से साथ ध्वे, हे स्वहे स्महे । ९ युयुक्षिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयुयुक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२५५ सृजिंच् (सृज्) विसर्गे । १ सिसृक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ सिसृक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सिसृक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पामहै। ४ असिसृक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ असिसृक्षिष्ट षाताम् षत, ष्ठाः षाथाम् दवम्, ध्वम् षि ष्वहि ष्महि । ६ सिसृक्षाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, सिसृक्षाम्बभूव सिसृक्षामास । ७ सिसृक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ सिसृक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे । ९ सिसृक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे । १० असिसृक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२५६ वृतुचि (वृत्) वरणे । १ विवर्तिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ विवर्तिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवर्तिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। धातुरत्नाकर तृतीय भाग ७ विवर्तिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि महि । ८ विवर्तिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ विवर्तिषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे Jain Education International १० अविवर्तिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ १२५७ पदिंच् (पद) गतौ । पित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । पित्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि । पित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् से सावहै सामहै। ४ अपित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ अपित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, श्वम् षि ष्वहि ष्महि । ६ पित्साम्बभूव वतुः वुः, विथ वधु व व विव विम, पित्साञ्चक्रे पित्सामास । ७ पित्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पित्सिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे । ९ पित्सिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अपित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२५८ विदिंच् (विद्) सत्तायाम् । २ १ विवित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । विवित्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। ४ अविवर्तिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ४ अविवित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ अविवर्तिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदद्वम्, ध्वम् षि ष्वहि ष्महि । ५ अविवित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ विवर्तिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे ६ विवित्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, कृहे तिषाम्बभूव विवर्तिषामास । विवित्साञ्चक्रे विवित्साम्बभूव । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy