________________
296
७ युयुक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि | ८ युयुक्षिता" रौ रः, से साथ ध्वे, हे स्वहे स्महे ।
९ युयुक्षिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अयुयुक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१२५५ सृजिंच् (सृज्) विसर्गे ।
१ सिसृक्षते षेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे । २ सिसृक्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ सिसृक्षताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै पामहै।
४ असिसृक्षत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
५ असिसृक्षिष्ट षाताम् षत, ष्ठाः षाथाम् दवम्, ध्वम् षि ष्वहि ष्महि ।
६ सिसृक्षाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, सिसृक्षाम्बभूव सिसृक्षामास ।
७ सिसृक्षिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८ सिसृक्षिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे ।
९ सिसृक्षिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्याव ष्यामहे ।
१० असिसृक्षिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१२५६ वृतुचि (वृत्) वरणे ।
१ विवर्तिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ विवर्तिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवर्तिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
धातुरत्नाकर तृतीय भाग
७ विवर्तिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, यहि
महि ।
८ विवर्तिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ विवर्तिषिष्यते ष्येते ष्यन्ते ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे
Jain Education International
१० अविवर्तिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१
२
३
१२५७ पदिंच् (पद) गतौ ।
पित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे ।
पित्सेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि ।
पित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् से सावहै सामहै।
४ अपित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि
५ अपित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, श्वम् षि ष्वहि ष्महि ।
६ पित्साम्बभूव वतुः वुः, विथ वधु व व विव विम, पित्साञ्चक्रे पित्सामास ।
७ पित्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ पित्सिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
९ पित्सिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अपित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१२५८ विदिंच् (विद्) सत्तायाम् ।
२
१ विवित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । विवित्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विवित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै।
४ अविवर्तिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
४ अविवित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि
५ अविवर्तिषिष्ट षाताम् षत, ष्ठाः षाथाम् इदद्वम्, ध्वम् षि ष्वहि ष्महि ।
५ अविवित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
६ विवर्तिषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे ६ विवित्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, कृहे तिषाम्बभूव विवर्तिषामास ।
विवित्साञ्चक्रे विवित्साम्बभूव ।
For Private & Personal Use Only
www.jainelibrary.org