SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (दिवादिगण) ७ विवित्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ विवित्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे 1 ९ विवित्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे प्यामहे । १० अविवित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२५९ खिदिच् (खिद्) दैन्ये । १ चिखित्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । २ चिखित्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ चिखित्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। ४ अचिखित्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ८ चिखित्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ चिखित्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अचिखित्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२६० युधिंच् (युघ्) सम्प्रहारे । ५ अचिखित्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ४ अन्वरुरुत्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि ५ ६ चिखित्साञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे महे, चिखित्साम्बभूव चिखित्सामास । अन्वरुरुत्सिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ ७ चिखित्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । अनुरुरुत्साञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, अनुरुरुत्साम्बभूव अनुरुरुत्सामास । ७ अनुरुरुत्सिष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । १ युयुत्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । २ युयुत्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ युयुत्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। ४ अयुयुत्सत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि सामहि ५ अयुयुत्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । Jain Education International ६ युयुत्सामास सतुः सुः, सिथ सथुः स, स सिव सिम, युयुत्साञ्चक्रे युयुत्साम्बभूव । ७ युयुत्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ युयुत्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ युयुत्सिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अयुयुत्सष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । 297 १२६१ अनोरुधिंच् (अनुरुथ्) कामे । १ अनुरुरुत्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । अनुरुरुत्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ अनुरुरुत्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। २ ८ अनुरुरुत्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ अनुरुरुत्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । १० अन्वरुरुत्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १ २ ३ १२६२ बुधिंच् (बुध्) ज्ञाने । बुभुत्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे । बुभुत्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । बुभुत्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। ४ अबुभुत्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy