SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ 298 धातुरत्नाकर तृतीय भाग ५ अबुभुत्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ! ५ आनिनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ष्वहि ष्महि। | ष्वहि महि। ६ बुभुत्सामासस सतुः सुः, सिथ सथुः स, स सिव सिम, | ६ अनिनिपामा स सतुः सुः, सिथ सथुः स, स सिव सिम, बुभुत्साञ्चक्रे बुभुत्साम्बभूव। अनिनिषाञ्चक्रे अनिनिषाम्बभूव। ७ बुभुत्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। | ७ अनिनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ८ बुभुत्सिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। । व, ह स्वह स्मह। महि। ९ बुभुत्सिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ध्ये घ्यावहे | ८ अनिनिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ष्यामहे। ९ अनिनिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे १० अबुभुत्सिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ष्यामहे। घ्यावहि ष्यामहि। १० आनिनिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १२६३ मनिच् (मन्) ज्ञाने । ष्यावहि ष्यामहि। १ मिमंसते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। १२६५ जनैचि (जन्) प्रादुर्भावे । २ मिमंसेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। | १ जिजनिषते घेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। ३ मिमंसताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै | २ जिजनिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। सामहै। ३ जिजनिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ४ अमिमंसत सेताम् सन्त सथा: सेथाम् सध्वम् से सावहि | __षामहै। सामहि ४ अजिजनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अमिमंसिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि षामहि। ष्वहि ष्महि। ५ अजिजनिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि साम्बभूव वतुः वु:, विथ वथुः व, व विव विम, ष्वहि महि। मिमंसाञ्चक्रे मिमंसामास। ६ जिजनिषाञ्चक्रे काते क्रिरे, कृषे काथे कृट्वे, के कृवहे ७ मिमंसिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। | कृमहे, जिजनिषाम्बभूव जिजनिषामास। ८ मिमंसिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ७ जिजनिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ९ मिमंसिष्यते ध्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे | महि। ष्यामहे। ८ जिजनिषिता"रौर:, से साथे ध्वे, हे स्वहे स्महे। १० अमिमंसिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये | ९ जिजनिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ध्ये ष्यावहे ष्यावहि घ्यामहि। ष्यामहे। १२६४ अनिच् (अन्) प्राणने । १० अजिजनिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये १ अनिनिषते ते षन्ते, षसे षेथे षध्वे षे षावहे षामहे। ष्यावहि ष्यामहि। २ अनिनिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। १२६६ दीपैचि (दीप) दीप्तौ । ३ अनिनिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै १ दिदीपिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। षामहै। २ दिदीपिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। ४ आनिनिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ३ दिदीपिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहि। षामहै। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy