________________
सन्नन्तप्रक्रिया (दिवादिगण)
४ अदिदीपिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि पामहि ।
५ अदिदीपिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि ।
६ दिदीपिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, दिदीपिषाञ्चक्रे दिदीपिषाम्बभूव ।
७ दिदीपिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८ दिदीपिषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ दिदीपिषिष्यते येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अदिदीपिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१२६७ तपिंच् (तप्) ऐश्वर्ये वा ।
१ तितप्सते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे ।
२ तितप्सेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ तितप्सताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै।
१२६८ पूरैचि (पूर्) आप्यायने ।
१ पुपूरिषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ पुपूरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि ।
299
३ पुपूरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
Jain Education International
४ अपुपूरिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
५ अपुपूरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् वहि ष्महि ।
६ पुपूरिषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, पुपूरिषाञ्चक्रे पुपूरिषामास ।
७ पुपूरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८ पुपूरिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे ।
९ पुपूरिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
ष्ये
१० अपुपूरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि ।
१
२
३
४ अतितप्सत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि सामहि
५ अतितप्सिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
४
अजुघूरिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि ।
६ तितप्सामास सतुः सुः, सिथ सथुः स स सिव सिम, तितप्साञ्चक्रे तितप्साम्बभूव ।
५
अजुघूरिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि ।
७ तितप्सिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ तितप्सिता" रौ रः, से साधे ध्वे, हे स्वहे स्महे ।
९ तितप्सिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे ।
१० अतितप्सिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
१२६९ घूरैड्च् (घूर्) जरायाम् ।
जुघूरिषते षेते षन्ते षसे षेथे षध्व, षे षावहे षामहे ।
जुघूरिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । जुघूरिषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै
है।
६ जुघूरिषाञ्चक्रे क्राते क्रिरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, जुघूरिषाम्बभूव जुघूरिषामास ।
७ जुधूरिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि ।
८ जुघूरिषिता" रौ रः, से साथ ध्वे, हे स्वहे स्महे ।
९ जुघूरिषिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्टये ष्यावहे ष्यामहे ।
१० अजुघूरिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि ।
For Private & Personal Use Only
www.jainelibrary.org