SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ 294 ९ दिदासिष्यते ष्येते ष्यन्ते ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अदिदासिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२४५ धीड्च् (धी) अनादरे । १ दिधीषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ दिघीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ दिधीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै है। ४ अदिधीषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अदिधीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि ष्महि । ६ दिधीषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, दिघीषाम्बभूव दिधीषामास । ७ दिधीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ दिधीषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ दिघीषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे प्यामहे १० अदिधीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२४६ मींड्च् (मी) हिंसायाम् । मेङ् ६०३ वद्रूपाणि । १२४७ ड्च् (री) स्त्रवणे । १ रिरीषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ रिरीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि | ३ रिरीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अरिरीषिषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अरिरीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । ६ रिरीषाम्बभू व वतुः वुः, विथ वथुः व व विव विम, रिरीषाञ्चक्रे रिरीषामास । ७ रिरीविषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । Jain Education International धातुरत्नाकर तृतीय भाग ८ रिरीषिता " रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ रिरीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे । ष्ये १० अरिरीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, यावहि ष्यामहि । १२४८ लींड्च् (ली) श्लेषणे । १ लिलीषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ लिलीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ लिलीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अलिलीषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अलिलीषिष्ट षाताम् षत, ष्ठाः षाथाम् इदवम्, ध्वम् षि ष्वहि ष्महि । ६ लिलीषाञ्चक्रे क्राते किरे, कृषे क्राथे कृदवे, क्रे कृवहे कृमहे, लिलीषाम्बभूव लिलीषामास । ७ लिलीषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि । ८ लिलीषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे । ९ लिलीषिष्यते ष्येते ष्यन्ते, ष्यसे येथे ष्यध्वे ष्ये ष्यावहे ष्यामहे १० अलिलीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि । १२४९ डीड्च् (डी) गतौ । ढी- वद्रूपाणि । १२५० व्रीड्च् (व्री) वरणे । १ विव्रीषते घेते षन्ते षसे षेथे षध्व, षे षावहे षामहे । २ विव्रीषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि । ३ विव्रीषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अविव्रीषत षेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि । ५ अविव्रीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्महि । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy