SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (दिवादिगण) 293 मा ८ सुस्नोहिषिता'' रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ८ दुदूषिता'" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ सुस्रोहिषिष्यति त: न्ति, सि थः थ, सुस्त्रोहिषिष्यामि वः | ९ दुषिष्यते ष्येते ष्यन्ते, ध्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे मः। (असुनोहिषिष्याव म। ष्यामहे। १० असुस्नोहिषिष्यत् ताम् न्, : तम् त म। १० अदुदूषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये पक्षे सुस्नोहिस्थने सुस्नुहि इति सुस्नुक् इचि च ज्ञेयम्। ष्यावहि ष्यामहि। १२४१ ष्णिहौच (स्निह्) प्रीतौ । १२४४ दीड्च् (दी) क्षये। १ सिस्नेहिषति त: न्ति, सि थ: थ, सिस्नेहिषामि वः मः। । १ दिदीषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ सिस्नेहिषेत् ताम् युः, : तम् त, यम् व म। .. २ दिदीषेत याताम रन था याथाम ध्वम. य वहि महि। ३ सिस्नेहिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्नेहिषानि व | ३ दिदीषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ असिस्नेहिष त् ताम् न्, : तम् त, म् असिस्नेहिषाव म। | ४ अदिदीषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ असिस्नेहिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट, षिषम षिष्व | षामहि। षिष्म। ५ अदिदीषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ६ सिस्नेहिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ष्वहि महि। सिस्नेहिषाञ्चकार सिस्नेहिषामास । ६ दिदीषाम्बभू व वतुः वुः, विथ वथुः व, व विव विम, ७ सिस्नेहिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। दिदीषाञ्चके दिदीषामास। ८ सिस्नेहिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। ७ दिदीषिषीष्ट यास्ताम् रन्, ठाः यास्थाम् ध्वम्, य वहि महि। ९ सिस्नेहिषिष्यति त: न्ति, सि थः थ, सिस्नेहिषिष्यामि वः | ८ दिदीषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। मः। (असिस्नेहिषिष्याव म। ९ दिदीषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे १० असिस्नेहिषिष्यत् ताम् न्, : तम् त म ष्यामहे। पक्षे सिस्नेहिस्थाने सिस्निहिइति सिस्निक् इति च ज्ञेयम्। । १० अदिदीषिष्यत ष्येताम् ष्यन्त, ष्यथाः ध्येथाम् ष्यध्वम्, ध्ये ष्यावहि ष्यामहि। १२४२ घूडौच (स्) प्राणिप्रसवे। घूडौक् ११०७ वद्रूपाणि। १२४३ दूच् (दू) परितापे । १ दिदासते सेते सन्ते ससे सेथे सध्वे से सावहे सामहे। १ दुदूषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। २ दिदासेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। २ दुद्षेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ दिदासताम् सेताम् सन्ताम् सस्व सेथाम् सध्वम् सै सावहै सामहै। ३ दुदूषताम् षेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै। ४ अदिदासत सेताम् सन्त सथाः सेथाम् सध्वम् से सावहि ४ अदुदूषिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि सामहि षामहि। ५ अदिदासिष्ट षाताम् षत, ष्ठाः षाथाम् ड्ढ्वम्, ध्वम् षि ५ अदुदूषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ष्वहि ष्वहि महि। ष्महि। ६ दिदासामास सतुः सुः, सिथ सथुः स, स सिव सिम, ६ दुद्रूषामा स सतुः सुः, सिथ सथुः स, स सिव सिम, । दिदासाञ्चक्रे दिदासाम्बभूव। दुदूषाञ्चक्रे दुद्रूषाम्बभूव। ७ दिदासिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ७ ददषिषीष्ट यास्ताम रन. ठाः यास्थाम ध्वम य वहि महि। । ८ दिदासिता" रौ रः, से सार्थ ध्वे, हे स्वहे स्महे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy