SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 370 धातुरलाकर तृतीय भाग षिष्म। व म। ९ चुचोटयिषिष्यति तः न्ति, सि थ: थ, चुचोटयिषिष्यामि वः १५९८ कुट्टण (कुट्ट) कुत्सने च । मः। (अचुचोटयिषिष्याव म। १ चुकुट्टयिषति त: न्ति, सि थ: थ, चुकट्टयिषामि वः मः। १० अचुचोटयिषिष्यत् ताम् न, : तम् त म २ चुकुट्टयिषेत् ताम् युः, : तम् त, यम् व म। १५९६ चुटुण् (चुण्ट) छेदने । ३ चुकुट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, चुकुट्टयिषानि व म। १ चुचुण्टयिषति त: न्ति, सि थः थ, चचण्टयिषामि वः मः। ४ अचुकुट्टयिषत् ताम् न्, : तम् त, म् अचुकुट्टयिषाव म। २ चुचुण्टयिषेत् ताम् युः, : तम् त, यम् व म। ५ अचुकुट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ चुचुण्टयिषतु/तात् तमम् न्तु, : तात् तम् त, चुचुण्टयिषानि ६ चुकुट्टयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ अचुचुण्टयिषत् ताम् न्, : तम् त, म् अचुचुण्टयिषाव म। चुकुट्टयिषाञ्चकार चुकुट्टयिषामास । ५ अचुचुण्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ७ चुकुट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। - ८ चुकुट्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ चुचुण्टयिपाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ९ चुकुट्टयिषिध्यति त: न्ति, सि थ: थ, चुकुट्टयिषिष्यामि वः कृव, कृम चुचुण्टयिषाम्बभूव चुचुण्टयिषामास। मः। (अचुकुट्टयिषिष्याव म। ७ चुचुण्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अचुकुट्टयिषिष्यत् ताम् न्, : तम् त म ८ चुचुण्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १५९९ पुट्टण (पुट्ट) अल्पीभावे । ९ चुचुण्टयिषिष्यति तः न्ति, सि थ: थ, चुचुण्टयिषिष्यामि वः १ पुपुट्टयिषति तः न्ति, सि थः थ, पुपुट्टयिषामि वः मः। मः। (अचुचुण्टयिषिष्याव म। २ पुपुट्टयिषेत् ताम् युः, : तम् त, यम् व म। १० अचुचुण्टयिषिष्यत् ताम् न्, : तम् त म ३ पुपुट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुट्टयिषानि व १५९७ छुट्ण् (छुट्) छेदने । १ चुच्छोटयिषति तः न्ति, सि थ: थ, चुच्छोटयिषामि वः मः।। ४ अपुपुट्टयिषत् ताम् न्, : तम् त, म् अपुपुट्टयिषाव म। ५ अपुपुट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ चुच्छोटयिषेत् ताम् युः, : तम् त, यम् व म। ३ चुच्छोटयिषतु/तात् ताम् न्तु, : तात् तम् त, चुच्छोटयिषानि ६ पुपुट्टयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, व म। ४ अचुच्छोटयिषत् ताम् न्, : तम् त, म् अचुच्छोटयिषाव म। __कृम पुपुट्टयिषाम्बभूव पुपुट्टयिषामास। ५ अचुच्छोटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ७ पुपुट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व षिष्म। ८ पुपुट्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ चुच्छोटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ पुपुट्टयिषिष्यति त: न्ति, सि थ: थ, पुपुट्टयिषिष्यामि वः मः। (अपुपुट्टयिषिष्याव म। चुच्छोटयिषाञ्चकार चुच्छोटयिषामास । १० अपुपुट्टयिषिष्यत् ताम् न, : तम् त म ७ चुच्छोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ चुच्छोटयिषिता'' रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। १६०० चुट्टण (चुट्ट) अल्पीभावे । ९ चच्छोटयिषिष्यति त: न्ति. सि थः थ चच्छोटयिषिष्यामि | १ चुचुट्टायति त: न्ति, सिथः थ, चचद्रयिषामि वः मः। व: मः। (अचुच्छोटयिषिष्याव म। २ चुचुट्टयिषेत् ताम् युः, : तम् त, यम् व म । १० अचुच्छोटयिषिष्यत् ताम् न, : तम् त म ३ चुचुट्टयिषतु तात् ताम् न्तु, : तात् तम् त, चुचुट्टयिषानि व मा म। षिष्म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy