SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ पिष्म। म। सन्नन्तप्रक्रिया (चुरादिगण) ४ अचुचुट्टयिष त् ताम् न, : तम् त, म् अचुचुट्टयिषाव म। ७ पुपोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अचुचुट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ पुपोटयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ९ पुपोटयिषिष्यति त: न्ति, सि थः थ, पुपोटयिषिष्यामि वः ६ चुचुट्टयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | मः। (अपुपोटयिषिष्याव म। चुचुट्टयिषाञ्चकार चुचुट्टयिषाम्बभूव। १० अपुपोटयिषिष्यत् ताम् न, : तम् त म ७ चुचुट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १६०३ मुटण (मुट्) संचूर्णने । ८ चुचुदृयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ९ चुचुट्टयिषिष्यति त: न्ति, सि थः थ, चुचुट्टयिषिष्यामि वः | १ मुमोटयिषति त: न्ति, सि थः थ, मुमोटयिषामि वः मः। मः। (अचुचुट्टयिषिष्याव म। | २ मुमोटयिषेत् ताम् युः, : तम् त, यम् व म। १० अचुचुट्टयिषिष्यत् ताम् न्, : तम् त म ३ मुमोटयिषतु/तात् ताम् न्तु, : तात् तम् त, मुमोटयिषानि व १६०१ षुट्टण् (सुट्ट) अल्पीभावे । म। १ सुषुट्टयिषति तः न्ति, सि थः थ, सुषुट्टयिषामि वः मः। ४ अमुमोटयिषत् ताम् न्, : तम् त, म् अमुमोटयिषाव म। २ सुषुट्टयिषेत् ताम् युः, : तम् त, यम् व म। ५ अमुमोटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व ३ सुषुट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, सुषुट्टयिषानि व षिष्म। ६ मुमोटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ४ असुषुट्टयिषत् ताम् न्, : तम् त, म् असुषुट्टयिषाव म। ___ मुमोटयिषाञ्चकार मुमोटयिषामास । ५ असुषुट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम षिष्व । ७ मुमोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ मुमोटयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ सुषुट्टयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ मुमाटायोषष्यात तः न्ति, सि थः थ, मुमोटयिषिष्यामि वः सुषुट्टयिषाञ्चकार सुषुट्टयिषामास । मः। (अमुमोटयिषिष्याव म। ७ सुषुट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | १० अमुमोटयिषिष्यत् ताम् न, : तम् त म ८ सुषयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। १६०४ अट्टण (अट्ट) अनादरे । - ९ सुषुट्टयिषिष्यति त: न्ति, सि थः थ, सुषुट्टयिषिष्यामि वः १ अटिट्टयिषति त: न्ति, सि थः थ, अटिट्टयिषामि वः मः। मः। (असुषुट्टयिषिष्याव म। २ अटिट्टयिषेत् ताम् युः, : तम् त, यम् व म। १० असुषुट्टयिषिष्यत् ताम् न्, : तम् त म ३ अटिट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, अटिट्टयिषानि व १६०२ पुटण् (पुट्) संचूर्णने। म। ४ आटिट्टयिष त् ताम् न्, : तम् त, म् आटिट्टयिषाव म। १ पुपोटयिषति त: न्ति, सि थः थ, पपोटयिषामि वः मः। [५ आटिट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व २ पुपोटयिषेत् ताम् युः, : तम् त, यम् व म ।। षिष्म। ३ पुपोटयिषतु/तात् ताम् न्तु, : तात् तम् त, पुपोटयिषानि व ६ अटिट्टयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ____ अटिट्टयिषाञ्चकार अटिट्टयिषाम्बभूव। ४ अपुपोटयिष त् ताम् न्, : तम् त, म् अपुपोटयिषाव म। ७ अटिट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अपुपोटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ८ अटिट्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। षिष्म। | ९ अटिट्टयिषिष्यति त: न्ति, सि थः थ, अटिट्टयिषिष्यामि वः ६ पुपोटयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | मः। (आटिट्टयिषिष्याव म। पुपोटयिषाञ्चकार पुपोटयिषाम्बभूव। | १० आटिट्टयिषिष्यत् ताम् न्, : तम् त म मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy