SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ 372 धातुरत्नाकर तृतीय भाग वमा __ १६०५ स्मिटण (स्मिट) अनादरे । ३ सिस्नेटयिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्नेटयिषानि १ सिस्मेटयिषति त: न्ति, सि थः थ, सिस्मेटयिषामि वः मः। ४ असिस्नेटयिषत् ताम् न्, : तम् त, म् असिस्नेटयिषाव म। २ सिस्मेटयिषेत् ताम् युः, : तम् त, यम् व म। ३ सिस्मेटयिषतु/तात् ताम् न्तु, : तात् तम् त, सिस्मेटयिषानि ५ असिस्नेटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। व म। ४ असिस्मेटयिषत् ताम् न, : तम् त, म असिस्मेटयिषाव म। ६ सिस्नेटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिस्नेटयिषाञ्चकार सिस्नेटयिषामास । ५ असिस्मेटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। | ७ सिस्नेटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ८ सिस्नेटयिषिता" रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ सिस्मेटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, सिस्मेटयिषाञ्चकार सिस्मेटयिषामास । ९ सिस्नेटयिषिष्यति त: न्ति, सि थः थ, सिस्नेटयिषिष्यामि ७ सिस्मेटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। वमः। (असिस्नेटयिषिष्याव म।। ८ सिस्मेटयिषिता"रौर:. सि स्थ: स्थ. स्मि स्वः स्मः। १० असिस्नेटयिषिष्यत् ताम् न्, : तम् त म ९ सिस्मेटयिषिष्यति त: न्ति, सि थः थ. सिस्मेटयिषिष्यामि १६०८ घट्टण (घट्ट) चलने । व: मः। (असिस्मेटयिषिष्याव म। १ जिघट्टयिषति त: न्ति, सि थ: थ, जिघट्टयिषामि वः मः। १० असिस्मेटयिषिष्यत् ताम् न, : तम् त म २ जिघट्टयिषेत् ताम् युः, : तम् त, यम् व म। १६०६ लुण्टण् (लुण्ट्) स्तेये च। ३ जिघट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, जिघट्टयिषानि व १ लुलुण्टयिषति तः न्ति, सि थः थ, लुलुण्टयिषामि वः मः। मा २ लुलुण्टयिषेत् ताम् युः, : तम् त, यम् व म । ४ अजिघट्टयिषत् ताम् न्, : तम् त, म् अजिघट्टयिषाव म। ३ लुलुण्टयिषतु/तात् ताम् न्तु, : तात् तम् त, लुलुण्टयिषानि ५ अजिघट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व व म। __षिष्म। ४ अलुलुण्टयिष त् ताम् न्, : तम् त, म् अलुलुण्टयिषाव म। ६ जिघट्टयिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम जिघट्टयिषाम्बभूव जिघट्टयिषामास। ५ अलुलुण्टयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ७ जिघट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ जिघट्टयिषिता" रौरः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ लुलुण्टयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, लुलुण्टयिषाञ्चकार लुलुण्टयिषाम्बभूव। ९- जिघट्टयिषिष्यति त: न्ति, सि थ: थ, जिघट्टयिषिष्यामि वः मः। (अजिघट्टयिषिष्याव म। ७ लुलुण्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ८ ललण्टयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १० अजिघट्टयिषिष्यत् ताम् न्, : तम् त म ९ लुलुण्टविषिष्यति तः न्ति, सि थः थ, लुलुण्टयिषिष्यामि १६०९ खट्टण (खट्ट) संवरणे । व: म:। (अलुलुण्टयिषिष्याव म। १ चिखट्टयिषति त: न्ति, सि थः थ, चिखट्टयिषामि वः मः। १० अलुलुण्टयिषिष्यत् ताम् न्, : तम् त म २ चिखट्टयिषेत् ताम् युः, : तम् त, यम् व म। १६०७ स्निटण (स्निट्) स्नेहने। ३ चिखट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, चिखट्टयिषानि वम। १ सिस्नेटयिषति त: न्ति, सि थः थ, सिस्नेटयिषामि वः मः। ४ अचिखट्टयिषत् ताम् न, : तम् त, म् अचिखट्टयिषाव म। २ सिस्नेटयिषेत् ताम् युः, : तम् त, यम् व म। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy