________________
सन्नन्तप्रक्रिया (चुरादिगण)
373
म।
५ अचिखट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ७ पिस्फेटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व षिष्म।
| ८ पिस्फेटयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ६ चिखट्टयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ९ पिस्फेटयिषिष्यति त: न्ति, सि थः थ, पिस्फेटयिषिष्यामि कृव, कृम चिखट्टयिषाम्बभूव चिखट्टयिषामास।
व: मः। (अपिस्फेटयिषिष्याव म। ७ चिखट्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
१० अपिस्फेटयिषिष्यत् ताम् न्, : तम् त म ८ चिखट्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। चिखट्टविषिष्यति त: न्ति, सि थः थ, चिखट्टयिषिष्यामि १६१२ स्फुटण (स्फुण्ट्) परिहासे । व: मः। (अचिखट्टयिषिष्याव म।
| १ पुस्फुण्टयिषति त: न्ति, सि थः थ, पुस्फुण्टयिषामि वः १० अचिखट्टयिषिष्यत् ताम् न्, : तम् त म
मः। १६१० षट्टण (सट्ट) हिंसायाम् ।
२ पुस्फुण्टयिषेत् ताम् युः, : तम् त, यम् व म। १ सिषयिषति त: न्ति, सि थः थ, सिषयिषामि वः मः। ३ पुस्फुण्टयिषतु/तात् ताम् न्तु, : तात् तम् त, पुस्फुण्टयिषानि २ सिषट्टयिषेत् ताम् युः, : तम् त, यम् व म।
व मा ३ सिषट्टयिषतु/तात् ताम् न्तु, : तात् तम् त, सिषट्टयिषानि व | ४ अपुस्फुण्टयिषत् ताम् न्, : तम् त, म् अपुस्फुण्टयिषाव म।
५ अपुस्फुण्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् ४ असिषयिषत् ताम् न्, : तम् त, म् असिषट्टयिषाव म। षिष्व षिष्म। ५ असिषट्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ६ पुस्फुण्टयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर षिष्मा
कृव, कृम पुस्फुण्टयिषाम्बभूव पुस्फुण्टयिषामास। ६ सिषट्टयिषाम्बभूव वतुः वु:, विथ वथुः व, व विव विम, | ७ पुस्फुण्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। सिषट्टयिषाञ्चकार सिषट्टयिषामास ।
८ पुस्फुण्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ७ सिषयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ पुस्फुण्टयिषिष्यति त: न्ति, सि थः थ, प्रस्फुण्टयिषिष्यामि ८ सिषट्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः।
व: मः। (अपुस्फुण्टयिषिष्याव म। ९ सिषट्टयिषिष्यति त: न्ति, सि थ: थ, सिषट्टयिषिष्यामि वः । १० अपुस्फुण्टयिषिष्यत् ताम् न्, : तम् त म मः। (असिषट्टयिषिष्याव म।
१६१३ कीटण् (कीट) वर्णने । १० असिषट्टयिषिष्यत् ताम् न, : तम् त म
१ चिकीटयिषति त: न्ति, सि थ: थ, चिकीटयिषामि वः मः। १६११ स्फिटण् (स्फिट्) हिंसायाम् ।। २ चिकीटयिषेत् ताम् युः, : तम् त, यम् व म ।
| ३ चिकीटयिषत/तात ताम न्त. : तात तम त, चिकीटयिषानि १ पिस्फेटयिषति त: न्ति, सि थ: थ, पिस्फेटयिषामि वः मः।
व म। २ पिस्फेटयिषेत् ताम् युः, : तम् त, यम् व म।।
४ अचिकीटयिष त् ताम् न्, : तम् त, म् अचिकीटयिषाव म। ३ पिस्फेटयिषत/तात् ताम् न्तु, : तात् तम त, पिस्फेटयिषानि
५ अचिकीटयिषीत् षिष्टाम षिषुः, षी: षिष्टम् षिष्ट, षिषम् व म।
षिष्व षिष्म। ४ अपिस्फेटयिषत् ताम् न्, : तम् त, म् अपिस्फेटयिषाव म।
६ चिकीटयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, ५ अपिस्फेटयिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम्
चिकीटयिषाञ्चकार चिकीटयिषाम्बभूव। षिष्व षिष्म।
७ चिकीटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ पिस्फेटयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
| ८ चिकीटयिषिता"रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। पिस्फेटयिषाञ्चकार पिस्फेटयिषामास ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org