SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ 374 षिष्म। धातुरत्नाकर तृतीय भाग ९ चिकीटयिषिष्यति त: न्ति, सि थ: थ, चिकीटयिषिष्यामि १६१६ शठण (श) संस्कारगत्योः। व: मः। (अचिकीटयिषिष्याव म। १ शिशठयिषति त: न्ति, सि थः थ. शिशठयिषामि वः मः। १० अचिकीटयिषिष्यत् ताम् न, : तम् त म २ शिशठयिषेत् ताम् युः, : तम् त, यम् व म। १६१४ वटुण् (वण्ट्) विभाजने । ३ शिशठयिषत/तात ताम न्तु, : तात तम त. शिशठयिषानि वमा १ विवण्टयिषति त: न्ति, सि थः थ, विवण्टयिषामि वः मः। ४ अशिशठयिषत् ताम् न्, : तम् त, म् अशिशठयिषाव म। २ विवण्टयिषेत् ताम् युः, : तम् त, यम् व म। ५ अशिशठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ विवण्टयिषतु/तात् वाम् न्तु, : तात् तम् त, विवण्टयिषानि व म। ६ शिशठयिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अविवण्टयिषत् ताम् न, : तम् त, म् अविवण्टयिषाव म। कव, कृम शिशठयिषाम्बभूव शिशठयिषामास। ५ अविवण्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ७ शिशठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व विष्म। ८ शिशठयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ विवण्टयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ९ शिशठयिषिष्यति त: न्ति, सि थः थ, शिशठयिषिष्या मि कृव, कृम विवण्टयिषाम्बभूव विवण्टयिषामास। व: मः। (अशिशठयिषिष्याव म। ७ विवण्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अशिशठयिषिष्यत् ताम् न्, : तम् त म ८ विवण्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः। १६ १७ श्वठण (श्व) संस्कारगत्योः । ९ विवण्टयिषिष्यति त: न्ति, सि थः थ, विवण्टयिषिष्यामि वः मः। (अविवण्टयिषिष्याव म। १ शिश्वठयिषति त: न्ति, सि थ: थ, शिश्वठयिषामि व मः। १० अविवण्टयिषिष्यत् ताम् न्, : तम् त म २ शिश्वठयिषेत् ताम् यु:, : तम् त, यम् व म। ३ शिश्वठयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्वठयिषानि १६१५ रुटण् (रुट्) रोषे । वमा १ रुरोटयिषति त: न्ति, सि थ; थ, रुरोटयिषामि वः मः। ४ अशिश्वठयिषत् ताम् न्, : तम् त, म् अशिश्वठयिषाव म। २ रुरोटयिषेत् ताम् युः, : तम् त, यम् व म । ५ अशिश्वठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ रुरोटयिषतु/तात् ताम् न्तु, : तात् तम् त, रुरोटयिषानि व | षिष्म। ६ शिश्वठयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अरुरोटयिष त् ताम् न्, : तम् त, म् अरुरोटयिषाव म। । शिश्वठयिषाञ्चकार शिश्वठयिषाम्बभूव। ५ अरुरोटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ शिश्वठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। |८ शिश्वठयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ रुरोटयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | ९ शिश्वठयिषिष्यति त: न्ति, सि थः थ, शिश्वठयिषिष्यामि वः रुरोटयिषाञ्चकार रुरोटयिषाम्बभूव। मः। (अशिश्वठयिषिष्याव म। ७ रुरोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अशिश्वठयिषिष्यत् ताम् न्, : तम् त म ८ रुरोटयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः। १६१८ श्वठण (श्वण्ठ्) संस्कारगत्योः। ९ रुरोटयिषिष्यति तः न्ति, सि थः थ, रुरोटयिषिष्यामि वः | मः। (अरुरोटयिषिष्याव म। १ शिश्वण्ठयिषति त: न्ति, सि थ: थ. शिश्वण्ठयिषामि वः १० अरुरोटयिषिष्यत् ताम् न्, : तम् त म मः। म। www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy