________________
374
षिष्म।
धातुरत्नाकर तृतीय भाग ९ चिकीटयिषिष्यति त: न्ति, सि थ: थ, चिकीटयिषिष्यामि
१६१६ शठण (श) संस्कारगत्योः। व: मः। (अचिकीटयिषिष्याव म।
१ शिशठयिषति त: न्ति, सि थः थ. शिशठयिषामि वः मः। १० अचिकीटयिषिष्यत् ताम् न, : तम् त म
२ शिशठयिषेत् ताम् युः, : तम् त, यम् व म। १६१४ वटुण् (वण्ट्) विभाजने ।
३ शिशठयिषत/तात ताम न्तु, : तात तम त. शिशठयिषानि
वमा १ विवण्टयिषति त: न्ति, सि थः थ, विवण्टयिषामि वः मः।
४ अशिशठयिषत् ताम् न्, : तम् त, म् अशिशठयिषाव म। २ विवण्टयिषेत् ताम् युः, : तम् त, यम् व म।
५ अशिशठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ विवण्टयिषतु/तात् वाम् न्तु, : तात् तम् त, विवण्टयिषानि व म।
६ शिशठयिषाशकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अविवण्टयिषत् ताम् न, : तम् त, म् अविवण्टयिषाव म।
कव, कृम शिशठयिषाम्बभूव शिशठयिषामास। ५ अविवण्टयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम्
| ७ शिशठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्व विष्म।
८ शिशठयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ विवण्टयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर
९ शिशठयिषिष्यति त: न्ति, सि थः थ, शिशठयिषिष्या मि कृव, कृम विवण्टयिषाम्बभूव विवण्टयिषामास।
व: मः। (अशिशठयिषिष्याव म। ७ विवण्टयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
१० अशिशठयिषिष्यत् ताम् न्, : तम् त म ८ विवण्टयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्वः स्मः।
१६ १७ श्वठण (श्व) संस्कारगत्योः । ९ विवण्टयिषिष्यति त: न्ति, सि थः थ, विवण्टयिषिष्यामि वः मः। (अविवण्टयिषिष्याव म।
१ शिश्वठयिषति त: न्ति, सि थ: थ, शिश्वठयिषामि व मः। १० अविवण्टयिषिष्यत् ताम् न्, : तम् त म
२ शिश्वठयिषेत् ताम् यु:, : तम् त, यम् व म।
३ शिश्वठयिषतु/तात् ताम् न्तु, : तात् तम् त, शिश्वठयिषानि १६१५ रुटण् (रुट्) रोषे ।
वमा १ रुरोटयिषति त: न्ति, सि थ; थ, रुरोटयिषामि वः मः। ४ अशिश्वठयिषत् ताम् न्, : तम् त, म् अशिश्वठयिषाव म। २ रुरोटयिषेत् ताम् युः, : तम् त, यम् व म ।
५ अशिश्वठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ रुरोटयिषतु/तात् ताम् न्तु, : तात् तम् त, रुरोटयिषानि व | षिष्म।
६ शिश्वठयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अरुरोटयिष त् ताम् न्, : तम् त, म् अरुरोटयिषाव म। । शिश्वठयिषाञ्चकार शिश्वठयिषाम्बभूव। ५ अरुरोटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ शिश्वठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म।
|८ शिश्वठयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ६ रुरोटयिषामास सतु सुः, सिथ सथुः स, स सिव सिम, | ९ शिश्वठयिषिष्यति त: न्ति, सि थः थ, शिश्वठयिषिष्यामि वः रुरोटयिषाञ्चकार रुरोटयिषाम्बभूव।
मः। (अशिश्वठयिषिष्याव म। ७ रुरोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अशिश्वठयिषिष्यत् ताम् न्, : तम् त म ८ रुरोटयिषिता" रौर:, सि स्थ: स्थ, स्मि स्व: स्मः।
१६१८ श्वठण (श्वण्ठ्) संस्कारगत्योः। ९ रुरोटयिषिष्यति तः न्ति, सि थः थ, रुरोटयिषिष्यामि वः | मः। (अरुरोटयिषिष्याव म।
१ शिश्वण्ठयिषति त: न्ति, सि थ: थ. शिश्वण्ठयिषामि वः १० अरुरोटयिषिष्यत् ताम् न्, : तम् त म
मः।
म।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only