SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 375 म। २ शिवण्ठयिषेत् ताम् युः, : तम् त, यम् व मा ३ शुशुण्ठयिषतु/तात् ताम् न्तु, : तात् तम् त, शुशुण्ठयिषानि ३ शिश्वण्ठयिषत/तात् ताम् न्त, : तात् तम् त, | वम। शिश्वण्ठयिपानि व म। ४ अशुशुण्ठयिषत् ताम् न्, : तम् त, म् अशुशुण्ठयिषाव म। ४ अशिश्वण्ठयिषत् ताम् न्, : तम् त, म् अशिश्वण्ठयिषाव | ५ अशुशुण्ठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व षिष्म। ५ अशिश्वण्ठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ६ शुशुण्ठयिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, पिष्व षिष्म। शुशुण्ठयिषाञ्चकार शुशुण्ठयिषाम्बभूव। ६ शिवण्ठयिषाञ्चकार ऋतः ऋ:. कर्थ ऋथः क्र. कार कर ७ शशण्ठयिष्यात् स्ताम् सः, : स्तम् स्त, सम् स्व स्म। कृव, कृम शिश्वण्ठयिषाम्बभूव शिवण्ठयिषामास। ८ शुशुण्ठयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। ७ शिश्वण्ठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ९ शुशुण्ठयिषिष्यति त: न्ति, सि थः थ, शुशुण्ठयिषिष्यामि ८ शिश्वण्ठयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। (अशुशुण्ठयिषिष्याव म। ९ शिवण्ठयिषिष्यति त: न्ति, सि थ: थ, शिश्वण्ठयिषिष्या मि | १० अशशुण्ठयिषिष्यत् ताम् न, : तम् त म व: मः। (अशिश्वण्ठयिषिष्याव म। १६२१ गुठुण (गुण्ठ) वेष्टने । १० अशिश्वण्ठयिषिष्यत् ताम् न्, : तम् त म १ जुगुण्ठयिषति तः न्ति, सि थः थ, जुगुण्ठयिषामि वः मः। १६१९ शुठण (शुल्) आलस्ये । २ जुगुण्ठयिषेत् ताम् युः, : तम् त, यम् व म। १ शुशोठयिषति त: न्ति, सि थः थ, शुशोठयिषामि वः मः। ३ जुगुण्ठयिषतु/तात् ताम् न्तु, : तात् तम् त, जुगुण्ठयिषानि २ शुशोठयिषेत् ताम् युः, : तम् त, यम् व म। ३ शुशोठयिषतु/तात् ताम् न्तु, : तात् तम् त, शुशोठयिषानि | ४ अजुगुण्ठयिषत् ताम् न्, : तम् त, म् अजुगुण्ठयिषाव म। व म। ५ अजुगुण्ठयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ४ अशुशोठयिषत् ताम् न्, : तम् त, म् अशुशोठयिषाव म। । षिष्म। ५ अशशाठयिषीत् षिष्टाम् षिषुः, षोः षिष्टम् षिष्ट, षिषम् षिष्व | जगण्ठयिषामास सतः सः सिथ सथः स. स सिव सिम, षिष्म। जुगुण्ठयिषाञ्चकार जुगुण्ठयिषाम्बभूव। ६ शुशोठयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर | ७ जुगुण्ठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। कृव, कृम शुशोठयिषाम्बभूव शुशोठयिषामास। ८ जुगुण्ठयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। ७ शशोठयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। | ९ जुगुण्ठयिषिष्यति तः न्ति, सि थः थ, जुगुण्ठयिषिष्यामि ८ शुशोठयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। व: मः। (अजुगुण्ठयिषिष्याव म। ९ शुशोठयिषिष्यति त: न्ति, सि थः थ, शुशोठयिषिष्या मि १० अजुगुण्ठयिषिष्यत् ताम् न्, : तम् त म ___ वः मः। (अशुशोठयिषिष्याव म।। १० अशुशोठयिषिष्यत् ताम् न्, : तम् त म १६२२ लडण (लड्) उपसेवायाम् । १६२० शुठुण (शुल्) शोषणे। १ लिलाडयिषति त: न्ति, सि थ: थ, लिलाडयिषामि वः मः। १ शुशुण्ठयिषति त: न्ति, सि थः थ, शुशण्ठयिषामि वः मः।। २ लिलाडयिषेत् ताम् युः, : तम् त, यम् व म। २ शुशुण्ठयिषेत् ताम् युः, : तम् त, यम् व म। ३ लिलाडयिषतु/तात् ताम् न्तु, : तात् तम् त, लिलाडयिषानि व म। वमा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy