SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (चुरादिगण) 369 ३ विवाजयिषतु/तात् ताम् न्तु, : तात् तम् त, विवाजयिषानि | ६ निनाटयिषामास सत् सः, सिथ सथुः स, स सिव सिम, व मा | निनाटयिषाञ्चकार निनाटयिषाम्बभूव। ४ अविवाजयिषत् ताम् न्, : तम् त, म् अविवाजयिषाव म। | ७ निनाटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ५ अविव्राजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् | ८ निनाटयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। षिष्व षिष्म। ९ निनाटयिषिष्यति त: न्ति, सि थः थ, निनाटयिषिष्यामि वः ६ विवाजयिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, । मः। (अनिनाटयिषिष्याव म। विव्राजयिषाञ्चकार विव्राजयिषामास । १० अनिनाटयिषिष्यत् ताम् न्, : तम् त म ७ विवाजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १५९४ तुटण् (तुट्) छेदने । ८ विव्राजयिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मःr ९ विव्राजयिषिष्यति त: न्ति, सि थः थ, विव्राजयिषिष्यामि | १ तुतोटयिषति त: न्ति, सि थ: थ, तुतोटयिषामि वः मः। व: मः। (अविव्राजयिषिष्याव म।। २ तुतोटयिषेत् ताम् यु:, : तम् त, यम् व म। १० अविव्राजयिषिष्यत् ताम् न, : तम् त म ३ तुतोटयिषतु/तात् ताम् न्तु, : तात् तम् त, तुतोटयिषानि व १५९२ रुजण् (रुज्) हिंसायाम् । म। १ रुरोजयिषति त: न्ति, सि थः थ, रुरोजयिषामि वः मः। | ४ अतुतोटयिषत् ताम् न्, : तम् त, म् अतुतोटयिषाव म। २ रुरोजयिषेत् ताम् युः, : तम् त, यम् व म । | ५ अतुतोटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ रुरोजयिषतु/तात् ताम् न्तु, : तात् तम् त, रुरोजयिषानि व षिष्म। मा ६ तुतोटयिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ४ अरुरोजयिष त् ताम् न्, : तम् त, म अरुरोजयिषाव म। | कृम तुतोटयिषाम्बभूव तुतोटयिषामास। ५ असरोजयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ तुतोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ तुतोटयिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। ६ रोजयिषामास सत् सः, सिथ सथः स, स सिव सिम, ९ तुतोटयिषिष्यति तः न्ति, सि थः थ, तुतोटयिषिष्यामि वः रोजयिषाञ्चकार रुरोजयिषाम्बभूव। मः। (अतुतोटयिषिष्याव म। ७ रुरोजयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। । १० अतुतोटयिषिष्यत् ताम् न्, : तम् त म ८ रोजयिषिता" रौ रः, सि स्थ: स्थ, स्मि स्व: स्मः। १५९५ चुटण् (चुट्) छेदने । ९ रोजयिषिष्यति त: न्ति, सि थ: थ, रोजयिषिष्यामि वः १ चुचोटयिषति त: न्ति, सि थः थ, चुचोटयिषामि वः मः। मः। (अरुरोजयिषिष्याव म। १० अरुरोजयिषिष्यत् ताम् न, : तम् त म २ चुचोटयिषेत् ताम् युः, : तम् त, यम् व म। ३ चुचोटयिषतु/तात् ताम् न्तु, : तात् तम् त, चुचोटयिषानि व १५९३ नटण् (नट्) अवस्पन्दने । म। १ निनाटयिषति त: न्ति, सि थः थ, निनाटयिषामि वः मः। | ४ अचुचोटयिषत् ताम् न्, : तम् त, म् अचुचोटयिषाव म। २ निनाटयिषत् ताम् युः, : तम् त, यम् व म। | ५ अचुचोटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ निनाटयिषतु/तात् ताम् न्तु, : तात् तम् त, निनाटयिषानि व | षिष्म। | ६ चुचोटयिषाचकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर ४ अनिनाटयिष त् ताम् न्, : तम् त, म् अनिनाटयिषाव म। कृव, कृम चुचोटयिषाम्बभूव चुचोटयिषामास। ५ अनिनाटयिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ! ७ चुचोटयिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ चुचोटयिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy