________________
सन्नन्तप्रक्रिया (भ्वादिगण)
मः।
मः।
६ रुरुण्ठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ मुमुण्डिषिष्यति त: न्ति, सि थः थ, मुमुण्डिषिष्या मि वः
रुरुण्ठिपाञ्चकार रुरुण्ठिषामास । ७ रुरुण्ठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अमुमुण्डिषिष्यत् ताम् न्, : तम् त, म् अमुमुण्डिषिष्याव ८ रुरुण्ठिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः।
मा ९ रुरुण्ठिषिष्यति त: न्ति, सि थ: थ, रुरुण्ठिषिष्या मि वः
२३१ मडु (मण्ड्) भूषायाम् । मः।
१ मिमण्डिषति त: न्ति, सि थः थ, मिमण्डिषामि वः मः। १० अरुण्ठिषिष्यत् ताम् न, : तम् त, म् अरुण्ठिषिष्याव
मामिपण्डित ताम यः . तम त यम व म। २२९ पुडु (पुण्ड्) प्रमर्दने । : ... ३ मिमण्डिषतु/तात् ताम् न्तु, : तात् तम् त, मिमण्डिषाणि व
मा १ पुपुण्डिषति त: न्ति, सि थः थ, पुपुण्डिषामि वः मः।
४ अमिमण्डिषत् ताम् न्, : तम् त, म् अमिमण्डिषाव म। २ पुपुण्डिषेत् ताम् युः, : तम् त, यम् व म।
५ अमिमण्डिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ पुपुण्डिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुण्डिषाणि व
षिष्म।
६ मिमण्डिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अपुपुण्डिषत् ताम् न, : तम् त, म् अपुपुण्डिषाव म।
मिमण्डिषाञ्चकार मिमण्डिषाम्बभूव। ५ अपुपुण्डिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
| ७ मिमण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म।
८ मिमण्डिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ पुपुण्डिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम,
९ मिमण्डिषिष्यति त: न्ति, सि थः थ, मिमण्डिषिष्या मि वः पुपुण्डिषाञ्चकार पुपुण्डिषामास । ७ पुपुण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अमिमण्डिषिष्यत् ताम् न, : तम् त, म् अमिमण्डिषिष्याव ८ पुपुण्डिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः।
मा ९ पुपुण्डिषिष्यति त: न्ति, सि थ: थ, पुपुण्डिषिष्या मि वः
२३२ गडु (गण्ड्) वेदनैकदेशे । मः। १० अपुपुण्डिषिष्यत् ताम् न्, : तम् त, म् अपुपुण्डिषिष्याव म। | १ जिगण्डिषति त: न्ति, सि थ: थ, जिगण्डिषामि व: मः।
२ जिगण्डिषेत् ताम् युः, : तम् त, यम् व म। २३० मुडु (मुड्) खंडने च ।
३ जिगण्डिषतु/तात् ताम् न्तु, : तात् तम् त, जिगण्डिषाणि व १ मुमुण्डिपति त: न्ति, सि थ: थ, ममण्डिषामि वः मः।
म। २ मुमुण्डिषेत् ताम् युः, : तम् त, यम् व म।
४ अजिगण्डिषत् ताम् न, : तम् त, म् अजिगण्डिषाव म। ३ मुमुण्डिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुण्डिषाणि व ५ अजिगण्डिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व
_ षिष्म। ४ अमुमुण्डिषत् ताम् न्, : तम् त, म् अमुमुण्डिषाव म। ६ जिगण्डिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अममण्डिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व कृम जिगण्डिषाम्बभूव जिगण्डिषामास। षिष्म।
७ जिगण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ मुमुण्डिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ जिगण्डिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। मुमुण्डिषाञ्चकार मुमुण्डिषामास ।
९ जिगण्डिषिष्यति त: न्ति. सि थ: थ, जिगण्डिषिष्या मि व ७ मुमुण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म।
मः। ८ मुमुण्डिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अजिगण्डिषिष्यत् ताम् न्, : तम् त, म् अजिगण्डिषिष्याव
मा
मा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org