SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सन्नन्तप्रक्रिया (भ्वादिगण) मः। मः। ६ रुरुण्ठिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ९ मुमुण्डिषिष्यति त: न्ति, सि थः थ, मुमुण्डिषिष्या मि वः रुरुण्ठिपाञ्चकार रुरुण्ठिषामास । ७ रुरुण्ठिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अमुमुण्डिषिष्यत् ताम् न्, : तम् त, म् अमुमुण्डिषिष्याव ८ रुरुण्ठिषिता" रौर:. सि स्थ: स्थ, स्मि स्वः स्मः। मा ९ रुरुण्ठिषिष्यति त: न्ति, सि थ: थ, रुरुण्ठिषिष्या मि वः २३१ मडु (मण्ड्) भूषायाम् । मः। १ मिमण्डिषति त: न्ति, सि थः थ, मिमण्डिषामि वः मः। १० अरुण्ठिषिष्यत् ताम् न, : तम् त, म् अरुण्ठिषिष्याव मामिपण्डित ताम यः . तम त यम व म। २२९ पुडु (पुण्ड्) प्रमर्दने । : ... ३ मिमण्डिषतु/तात् ताम् न्तु, : तात् तम् त, मिमण्डिषाणि व मा १ पुपुण्डिषति त: न्ति, सि थः थ, पुपुण्डिषामि वः मः। ४ अमिमण्डिषत् ताम् न्, : तम् त, म् अमिमण्डिषाव म। २ पुपुण्डिषेत् ताम् युः, : तम् त, यम् व म। ५ अमिमण्डिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व ३ पुपुण्डिषतु/तात् ताम् न्तु, : तात् तम् त, पुपुण्डिषाणि व षिष्म। ६ मिमण्डिषामास सतुः सुः, सिथ सथुः स, स सिव सिम, ४ अपुपुण्डिषत् ताम् न, : तम् त, म् अपुपुण्डिषाव म। मिमण्डिषाञ्चकार मिमण्डिषाम्बभूव। ५ अपुपुण्डिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व | ७ मिमण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। षिष्म। ८ मिमण्डिषिता" रौर:, सि स्थ: स्थ, स्मि स्वः स्मः। ६ पुपुण्डिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, ९ मिमण्डिषिष्यति त: न्ति, सि थः थ, मिमण्डिषिष्या मि वः पुपुण्डिषाञ्चकार पुपुण्डिषामास । ७ पुपुण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। १० अमिमण्डिषिष्यत् ताम् न, : तम् त, म् अमिमण्डिषिष्याव ८ पुपुण्डिषिता"रौरः, सि स्थ: स्थ, स्मि स्वः स्मः। मा ९ पुपुण्डिषिष्यति त: न्ति, सि थ: थ, पुपुण्डिषिष्या मि वः २३२ गडु (गण्ड्) वेदनैकदेशे । मः। १० अपुपुण्डिषिष्यत् ताम् न्, : तम् त, म् अपुपुण्डिषिष्याव म। | १ जिगण्डिषति त: न्ति, सि थ: थ, जिगण्डिषामि व: मः। २ जिगण्डिषेत् ताम् युः, : तम् त, यम् व म। २३० मुडु (मुड्) खंडने च । ३ जिगण्डिषतु/तात् ताम् न्तु, : तात् तम् त, जिगण्डिषाणि व १ मुमुण्डिपति त: न्ति, सि थ: थ, ममण्डिषामि वः मः। म। २ मुमुण्डिषेत् ताम् युः, : तम् त, यम् व म। ४ अजिगण्डिषत् ताम् न, : तम् त, म् अजिगण्डिषाव म। ३ मुमुण्डिषतु/तात् ताम् न्तु, : तात् तम् त, मुमुण्डिषाणि व ५ अजिगण्डिषीत् षिष्टाम् षिषुः, षी: षिष्टम् षिष्ट, षिषम् षिष्व _ षिष्म। ४ अमुमुण्डिषत् ताम् न्, : तम् त, म् अमुमुण्डिषाव म। ६ जिगण्डिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, ५ अममण्डिषीत् षिष्टाम् षिषः, षी: षिष्टम षिष्ट. षिषम षिष्व कृम जिगण्डिषाम्बभूव जिगण्डिषामास। षिष्म। ७ जिगण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। ६ मुमुण्डिषाम्बभूव वतुः वुः, विथ वथुः व, व विव विम, | ८ जिगण्डिषिता" रौ र:, सि स्थ: स्थ, स्मि स्व: स्मः। मुमुण्डिषाञ्चकार मुमुण्डिषामास । ९ जिगण्डिषिष्यति त: न्ति. सि थ: थ, जिगण्डिषिष्या मि व ७ मुमुण्डिष्यात् स्ताम् सुः, : स्तम् स्त, सम् स्व स्म। मः। ८ मुमुण्डिषिता" रौ रः, सि स्थ: स्थ, स्मि स्वः स्मः। १० अजिगण्डिषिष्यत् ताम् न्, : तम् त, म् अजिगण्डिषिष्याव मा मा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy