SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ 50 २३३ शौड़ (शौड्) गर्ने । १ शुशौडिषति तः न्ति, सि थः थ, शुशौडिषामि वः मः । २ शुशौडिषेत् ताम् यु:, : तम् त, यम् वम । ३ शुशौडिषतु /तात् ताम् न्तु : तात् तम् त, शुशौडिषाणि व म। ४ अशुशौडिषत् ताम् न् तम् त, म् अशुशौडिषाव म । ५ अशुशौडिषीत् षिष्टाम् षिपुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ शुशौडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम शौडिषाम्बभूव शुशौडिषामास । ७ शुशौडिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ शुशौडिपिता" रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ शुशौडिषिष्यति तः न्ति, सि थः थ, शुशौडिषिष्या मि वः मः । १० अशुशौडिषिष्यत् ताम् न् तम् त, म् अशुशौडिषिष्याव म। २३४ यौड़ (ौड्) सम्बन्धे । १ युयौडिषति तः न्ति, सि थः थ, युयौडिषामि वः मः । २ युयौडिषेत् ताम् यु: : तम् त, यम् वम । ३ युयौडिषतु / तात् ताम् न्तु तात् तम् त, युयौडिषाणि व म । ४ अयुयौडिषत् ताम् न् : तम् त, म् अयुयौडिषाव म । ५ अयुयौडिषीत् पिष्टाम् षिषुः, षीः पिष्टम् षिष्ट, षिषम् षिष्व पिष्म । ६ युयौडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम युयौडिषाम्बभूव युयौडियामास । 19 युयौडिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । ८ युयोडिषिता " रौ र:, सि स्थः स्थ, स्मि स्वः स्मः । ९ युयौडिषिष्यति तः न्ति, सि थः थ, युयौडिषिष्या मि वः मः । १० अयुयौडिषिष्यत् ताम् न् : तम् त, म् अयुयौडिषिष्याव म २३५ मेड़ (मेड्) उन्मादे । १ मिमेडिषति तः न्ति, सि थः थ, मिमेडिषामि वः मः । २ मिमेडिषेत् ताम् युः तम् त, यम् व म ३ मिमेडिषतु / तात् ताम् न्तु : तात् तम् त, मिमेडिषाणि वम । Jain Education International धातुरत्नाकर तृतीय भाग ४ अमिमेडिषत् ताम् न् : तम् त, म् अमिमेडिषाव म । ५ अमिमेडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिमेडिषाञ्चकार ऋतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिमेडिषामास मिमेडिषाम्बभूव । ७ मिमेडिष्यात् स्ताम् सु:, : स्तम् स्त, सम् स्व स्म । ८ मिमेडिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिमेडिषिष्यति तः न्ति, सि थः थ, मिमेडिषिष्या मि वः मः । १० अमिमेडिषिष्यत् ताम् न् : तम् त, म् अमिमेडिषिष्याव म । २३६ प्रेड़ (म्रेड्) उन्मादे । १ मिम्रेडिषति तः न्ति, सि थः थ, मिम्रेडिषामि वः मः । मिम्रेडिषेत् ताम् यु:, : तम् त, यम् व म। २ ३ मिम्रेडिषतु /तात् ताम् न्तु : तात् तम् त, मिम्रेडिषाणि व म ४ अमिम्रेडिषत् ताम् न् : तम् त, म् अमिनेडिषाव म । ५ अमिप्रेडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ६ मिम्रेडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृम मिडिषामास मिम्रेडिषाम्बभूव । ७ मिम्रेडिष्यात् स्ताम् सुः स्तम् स्त, सम् स्व स्म । मिम्रेडिषिता " रौ रः, सि स्थः स्थ, स्मि स्वः स्मः । ९ मिम्रेडिषिष्यति तः न्ति, सि थः थ, मिम्रेडिषिष्या मि वः ८ मः । १० अमिम्रेडिषिष्यत् ताम् न् : तम् त, म् अमिघ्रेडिषिष्याव म। २३७ म्ले (म्लेड्) उन्मादे । १ मिम्लेडिषति तः न्ति, सि थः थ, मिम्लेडिषामि वः मः । २ मिम्लेडिषेत् ताम् यु:, : तम् त, यम् व म ३ मिम्लेडिषतु/तात् ताम् न्तु, : तात् तम् त, मिम्लेडिषाणि व म। ४ अमिम्लेडिषत् ताम् न् : तम् त, म् अमिम्लेडिषाव म। अमिम्लेडिषीत् षिष्टाम् षिषुः, षीः षिष्टम् षिष्ट, षिषम् षिष्व षिष्म । ५ ६ मिम्लेडिषाञ्चकार क्रतुः क्रुः, कर्थ क्रथुः क्र, कार कर कृव, कृमिम्लेडिषाम्बभूव मिम्लेडिषामास । For Private & Personal Use Only www.jainelibrary.org
SR No.001922
Book TitleDhaturatnakar Part 3
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages780
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy