________________
158
धातुरत्नाकर तृतीय भाग
-
७११ यतैङ् (यत्) प्रयत्ने ।
७१३ जुङ् (जुत्) भासने । १ यियतिषते षेते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। १ जुजुतिषते ते षन्ते, षसे षेथे षध्वे, षे षावहे षामहे। २ यियतिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। २ जुजुतिषेत याताम् रन्, थाः याथाम् ध्वम्, य वहि महि। ३ यियतिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | ३ जुजुतिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै षामहै।
षामहै। ४ अयियतिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि | ४ अजुजुतिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि षामहि।
षामहि। ५ अयियतिषिष्ट षाताम् षत, ष्ठाः षाथाम् इवम्, ध्वम् षि | ५ अजुजुतिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि वहि महि।
ष्वहि ष्महि। ६ यियतिषाञ्चक्रे क्राते क्रिरे, कृषे काथे कृढ्वे, के कृवहे | ६ जुजुतिषाम्बभू व वतुः तुः, विथ वथुः व, व विव विम, कृमहे, यियतिषाम्बभूव यियतिषामास।
जुजुतिषाञ्चक्रे जुजुतिषामास। ७ यियतिषिषीष्ट यास्ताम् रन, ष्ठाः यास्थाम् ध्वम्, य वहि | ७ जुजुतिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि।.
महि। ८ यियतिषिता"रौर:, से साथे ध्वे. हे स्वहे स्महे। ८ जुजुतिषिता" रौ रः, से साथे ध्वे, हे स्वहे स्महे। ९ यियतिषिष्यते ष्यते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये व्यावहे | ९ जुजुतिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ष्यामहे।
ष्यामहे। १० अयियतिषिष्यत ष्येताम् ष्यन्त, व्यथाः ष्येथाम ष्यध्वम, ष्ये । १० अजुजुतिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ष्यावहि ष्यामहि।
ष्यावहि ष्यामहि। ७१२ युतृङ् (युत्) भासने ।
पक्षे जुजु स्थाने जुजो इति ज्ञेयम्। १ युयुतिषते घेते षन्ते, षसे षेथे षध्व, षे षावहे षामहे।
७१४ विशृङ् (विथ्) याचने । २ युयुतिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। । १ विविथिषते घेते षन्ते, षसे घेथे षध्व, षे षावहे षामहे। ३ युयुतिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै | २ विविथिषेत याताम् रन्, था: याथाम् ध्वम्, य वहि महि। षामहै।
३ विविथिषताम् घेताम् षन्ताम्, षस्व षेथाम् षध्वम्, षै षावहै ४ अयुयुतिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि |
षामहै। षामहि।
४ अविविथिषत घेताम् षन्त, षथाः षेथाम् षध्वम्, षे षावहि ५ अयुयुतिषिष्ट षाताम् षत, ष्ठाः षाथाम् इहवम. ध्वम षि | षामाह। ष्वहि महि।
| ५ अविविथिषिष्ट षाताम् षत, ष्ठाः षाथाम् ड्वम्, ध्वम् षि ६ युयुतिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम,
वहि महि। युयुतिषाचक्रे युयुतिषाम्बभूव।
६ विविथिषामा स सतुः सुः, सिथ सथुः स, स सिव सिम,
| विविथिषाञ्चक्रे विविथिषाम्बभूव। ७ युयुतिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि ।
७ विविथिषिषीष्ट यास्ताम् रन्, ष्ठाः यास्थाम् ध्वम्, य वहि महि। ८ युयुतिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे।
८ विविथिषिता" रौ र:, से साथे ध्वे, हे स्वहे स्महे। ९ युयुतिषिष्यते ष्येते ष्यन्ते, ष्यसे ध्येथे ष्यध्वे, ष्ये ष्यावहे |
९ विविथिषिष्यते ष्येते ष्यन्ते, ष्यसे ष्येथे ष्यध्वे, ष्ये ष्यावहे ध्यामहे।
ष्यामहे। १० अयुयुतिषिष्यत ष्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्ये ।
१० अविविथिषिष्यत ध्येताम् ष्यन्त, ष्यथाः ष्येथाम् ष्यध्वम्, ष्यावहि ष्यामहि।
__ष्ये ष्यावहि ष्यामहि। पक्षे युयु स्थाने युयो इति ज्ञेयम्।
पक्षे विवि स्थाने विवे इति ज्ञेयम्।
महि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org